पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छुधिनदताभ यभिचामरदायिकाः ॥ काधिकतािभ | काश्चन ॥ ४१ ॥ काश्चित्ककतिकाकराः ॥ काञ्चिदलक्तककरा वस्रहस्ताश्च काश्चन ॥ ४२ ॥ काश्चिद्दर्पणहस्ताय पुष्पपात्रधरा वराः ॥ काधि|४ छक्रीडापद्महस्ता मालाहस्ताय काश्चन ॥ ४३ ॥ काश्चिदासवहस्ताश्च काश्चिद्भषणवाहिकाः करतालंकराः काश्चिन्मृगंवा दिकाः पराः ॥ ४३ ॥ स्वरयंत्रकराः काश्चिद्वीणाहस्ताः श्च काश्चन ॥ षत्रिंशन्नगरागिण्यो गोपिकारूपधारिकाः ॥१५॥ गोलाकाङ् छूदागता याश्च भारतं राधया सह ॥ काश्चिजगुश्च ननृतुस्तत्रागत्य च काश्चन ॥ ४६ ॥ काश्चिचक्रुश्च सेवां च राधायाः श्वेतचामरैः॥ छकाश्चिच्चक्रुश्च देव्याश्च पादसंवाहनं मुदा ॥ ४७ ॥ काचिद्ददौ च तांबूलं भक्षणार्थं महामुने ॥ एवं कौतुकयुक्तश्च पुण्ये धंदावने वने ॥ |॥ १८॥ प्रतस्थ गोपिकासाॐ राधावक्षःस्थलस्थितः । क्षणं पपौ च माघीकं प्रियया सह माधवः ॥ ४९ ॥ क्षणं चखाद तां अलं क्षणं निद्रां ययौ क्षणं चकार श्रृंगारं रत्ननिर्मितमंदिरे ॥६ क्षणं जलविहारं च चकार यमुनाजले । इत्येवं कथि ता वत्स रासक्रीडा वा॥स्वेच्छामयस्यात्मनश्च परिपूर्णतमस्य च ॥ निर्गुणस्य स्वतंत्रस्य परस्य प्रकृतेः प्रभोः । ५२. ब्रह्मविष्णुशिवादीनामीश्वरस्य परस्य च॥ कृष्णजन्मरहस्यं च बालक्रीडनमीप्सितम्। ६॥ उक्तं किशोरचरितं किं भूयः श्रोतुमिच्छसि। आ|॥ ६८ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे श्रीकृष्णरासक्रीडावर्णनं नाम त्रिपंचाशत्तमोऽध्यायः |॥ ९३ ॥ ॥ नारद उवाच ॥ ॥ अतः परं किं रहस्यं बभूव मुनिसत्तम ॥ कथं जगाम भगवान्मधुरां नंदमंदिरात् ॥ १ ॥ नेदो दधार प्राणध विच्छेदेन हरेः कथम् । गोपांगना यशोदा वा कृष्णैकतानमानसाः॥२॥ चक्षुर्निमेषविच्छेदाद्या राधा न हि जीवति कथं दधार सा देवी प्राणान्प्रणश्वरं विना ॥ ३ ॥ येथे तत्संगिनो गोपाः शयनासनभोगतः । कथं विसस्मरुस्ते च तादृशं बांधवं छ। व्रजे ॥३॥ श्रीकृष्णो मथुरां गत्वा किं किं कर्म चकार सः ॥ स्वर्गारोहणपर्यतं तद्भवान्वक्तुमर्हति ॥ ५ ॥ श्रीनारायण उवाच ॥ ऊपझार थेबं से माहूत पनुदेश ( , अंगम तब भगावने रामा ठूलमवतः वेति राग" अस्यापीयमान | भग हैं।