पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के. के.केंसाईं परितः परिशोभिताम् । १९॥ चकार पत्रकं गंडयुग्मे चित्रविचित्रितम् ॥ प्रददो कषबलं भक्तया नेत्रोत्पलसमुज्ज्वलम् ॥ॐ|सं• ४ . ॐ| ॥ २•॥ चंकाराधररागं च राधायाथानुरागतः । कर्णभूषणयुग्मं च चकारातीव निर्मलम् ॥ २१ ॥ अमूल्यरत्नहारं च स्तनभार छ "|युगोज्ज्वलम् ॥ ददौ कंठे च वैकुंठो मणिराजिविराजितम् ॥ २२ ॥ वह्निशुद्धांशुकं दिव्यममूल्यं विखरत्नतः ॥ वासयामास झ| अ• ५३ ऊवसनं कस्तूरीकुंकुमाक्तकम् ॥ २३ ॥ प्रददौ पादयुगुले रत्नमंजीररंजितम् ॥ चकारालक्तकं भक्त्या पादांगुलिनखेषु च ॥ २७ ॥४॥ चकार सेवां सेव्यायाः सेव्यस्त्रिजगतां सताम् ॥ अहो सेवकसंभक्त्या तेन चामरेण च ॥ २८ ॥ सर्वभावविदां श्रेष्ठो बोधज्ञः |श्शु| ॐकाशाद्भविव ॥ कामिनीं बोधयामास वासयामास वक्षसि ॥ २६ ॥ प्रेम्णा च प्रददौ तस्यै सङ्कलदर्पणं शुभम् ॥ भुवेछु ||इरिः षदर्शनार्थं ॥ २८च ॥ मुखचन्द्रं कस्तूरीकुंकुमाक्तं च मार्जितुम् च ॥ सुगंधि २७ ॥ चंदनं नानापुष्पैर्विचितामम्लानां ततः ॥ ददौ प्रियायाः सर्वागे चंदनोक्षिताम् प्रियः प्रेमभरेण । गंडे चसौभाग्ययुक्तायाः ॥ २९ ॥ पारिजातस्य सौभाग्येन कुसुमं ददौ। |झ४ | ज्ञदत्तं रङ्गसि ब्रह्मणा ॥ भदौ तत्कबर्या च ललितायाश्च नारद ॥ ३०॥ कमलं निर्मलं दिव्यं सहस्रदलमुज्ज्वलम् ॥ शिवेन दत्तं ङ ॐ रहसि ददौ तद्दक्षिणे करे॥ ३१ ॥ अतिसारं मणींद्राणां मणिरत्नं च कौस्तुभम् ॥ दत्तं रहसि धर्मेण तस्यै सुप्रीतये ददौ ॥ ३२ ॥|छै। ॐ|आसवं रत्नपात्रस्थं दस्रदत्तं च निर्जने ॥ पानार्थं प्रददौ तस्यै कामोन्मादकरं परम् ॥ ३३ ॥ मालतीमाधवीकुंदमंदारचंपकादिकम् ॥|ङ | पुष्पं सद्रत्नपात्रस्थं तस्यै सुप्रीतये ददौ ॥ ३४ ॥ मुदुर्लभं च तांबूलं कपॅरादिसुसंस्कृतम् ॥ भक्षणं कारयामास समयज्ञश्च त|ङ्। ॐ|प्रियाम् ॥३६॥ सुदुर्लभं च विश्वेषु वाक्पतेः पारिनिर्मितम् । अनुत्तमममूल्यं च वरुणेन रहःस्थले ॥ ३६ ॥ अतिसूक्ष्ममनुपमें हैं। दत्तं भक्त्या विराजितम्। वासयामास वसनं कृत्वा नम्नां च कौतुकात् ॥ ३७ ॥ देवराजेन दत्तं च गजराजेंद्रमौक्तिकम् ॥ नाद्विकाणूषणं चारु तस्यै सुप्रीतये ददौ ॥ ३८॥ एतस्मिन्नंतरे तत्र सुशीलाद्यश्च गोपिकाः ॥ षष्टिः सत्सहचर्यश्च राधायाः ॥१४१॥ सुप्रतिष्ठिताः॥ ३९ ॥ षष्टिसत्कोटिगोपीभिः सार्ध संइष्टमानसाः ॥ आययुः पादचित्तेन प्रियस्य वहतः प्रियाम् ॥ १० ॥ञ्च