’चक्कु शणंडवा ।
२:क्षणं दुषां च क्षणं तस्यै च बढ्नम्॥ १९॥ काञ्चिदूचुः प्राणचोरें ५ श् तेति संततम् । एवं पुनर्न कर्तव्य छै| .
सं० ४ ५
, झूमनेनेति च काश्चन ॥ २० ॥ काश्चिदूचुरिमं मध्ये यूयं कुरुत सत्वरम् ॥ निबबप्रेमपाशेन हृद्ये चेति ,काश्चन ॥ २१॥४ अ० ५२
काचिदूचुरयं
न पुनर्वक्ते मां नास्ति च काञ्चनेति
प्रतीतिर्न च कदाचन
नारद ॥ । २३
यत्नाचेतनचोरं
॥ निर्जनानि च च
पश्य रम्याणि
पश्येति यानि
काञ्चन
यानि ॥२२
वनानि
॥ काचिदूचुर्निधुरोऽयं
च । अमेयुगोंपिकास्तानि
नरघातीतिकोपतः
कृष्णेन
॥|इ छ|
ॐ सह कौतुकात् ॥ २३॥ एवं तं गोपिकाः सर्वा मध्ये कृत्वा सदीश्वरम् ॥ ययुर्वनांतरे यत्र सुरम्यं रासमंडलम् ॥ २९॥ रासं गत्वा द्यु
स्वर्णपीठे तस्थौ स रसिकेश्वरः ॥ निशि भाति यथाकाशे चंद्रस्तारागणैः सह ॥ २६ ॥ नानासूतींर्विधायात्र सह ताभिर्जनार्दनः ॥४
ॐ|चकार च पुनः क्रीडां कामुकीनां मनोहराम् ॥ २७॥ स्वयं राधां करे धृत्वा पूर्वोक्तं रतिमंदिरम् । विश्वकर्मविनिर्माणमारुरोह स्मरा |
|तुरः ॥ २८॥ चंदनागुरुकस्तूरीकुंकुमाक्तं मुवासितम् । तत्र चंपकतल्पे स सुष्वाप च तया सह ॥ २९ ॥ नानाप्रकारश्रृंगारं काम ४
|शास्त्रविशारदः । चकार कामी क्रीडां च कामिन्या सह कौतुकी ॥ ३० ॥ बभूव सुरतिस्तत्र सुचिरं च तयोर्मुने ॥ रतिनिष्ठा तयो|४|
आ। रम्या विरतिर्नास्ति तत्क्षणम् ॥ ३१ ॥ एवं तौ तस्थतुस्तत्र राधाकृष्णौ रसोत्सुकौ ॥ तस्थुस्ता गोपिकाभिश्च सुरतौ कृष्णमूर्तयः|कु
ॐ|॥ ३२॥ ॥ नारद उवाच। ॥ आदौ राधां समुच्चार्य पद्यात्कृष्णं विदुर्युधाः॥ निमित्तमस्य मां भक्तं वद भक्तजनप्रिय ॥३३॥डू
| ॥ श्रीनारायण उवाच ॥ ॥ निमित्तमस्य त्रिविधं कथयामि निशामय ॥ जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता ॥ ३४ ॥ गरी |४|
|यसी त्रिजगतां माता शतगुणेः पितुः ॥ राधाकृष्णेति गौरीरोत्येवं शब्दः श्रुतौ श्रुतः ॥ ३६॥ कृष्णराधेशगौरीति लोके न च कदाचें
ॐश्चतः॥ प्रसीद रोहिणीचंद्र ग्रहाणार्यमिदं मम ॥ ३६ ॥ ह्मणाध्यं मया दत्तं संज्ञया सह भास्कर ॥ प्रसीद कमलाकांत - गृहाणश्च
|मम पादावत्येव
पूजनम् ॥ ससंभ्रमः
३७॥ इति
॥ आदौ
दृष्टं सामवेदे
पुरुषसुचार्य
कौथुमे
पत्नकृतिमुचरे
मुनिसत्तम ॥ राशब्दोचारणादेव
॥ ३९ ॥ स भवेन्मातृघाती
स्फीतो भवति च माधवः
वेदातिकमणे
॥ ३८॥ सुने धाशब्दोचारतः
॥ त्रैलोक्येशै
|धै| ॥१४०॥
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
