पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. |४रिव्रतेन शूलेन दुर्निवार्षेण सर्वतः ॥त्रैलोक्यं भस्मसात्कृतं क्षमेयं त्रिदशेश्वरी ॥ ५ ॥ ध्यानं कौथुमशाखोक्तं कृत्वा भक्तयाॐसं• ४ . ६समाहितः ॥ दत्वा षोडशोपचारं देव्याश्च कुरु पूजनम् ॥ ९१॥ आस्तिकोक्तेन स्तोत्रेण स्तवनं कर्तुमर्हसि ॥ परितुष्टा च मनसा छअ• ५ ॥१९॥ || | ५१ वरं तुभ्यं प्रदास्यति ॥ ९२ ॥ ब्रह्मणो वचनं श्रुत्वा चुकाारानुमतिं शिवुः॥ वैनतेयश्च संप्रीत्या बोधयामास यत्नतः॥ ९३ ॥ एषां ङ |च वचनं श्रुत्वा स्रात्वा शुचिरलंकृतः । विधिं पुरोहितं कृत्वा पूजां कर्तुं समुद्यतः ॥ ९७ ॥ ॥ धन्वंतरिरुवाच ॥ इहागच्छ) " झ जगद्दौरि गृहाण मम पूजनम् ॥ पूज्या त्वं त्रिषु लोकेषु पुरा कश्यपकन्यके ॥ ६९ ॥ त्वया जितं जगत्सर्वं देवि विष्णुस्त्ररूपया ॥|४ |तः॥९७॥ चारुचंपकवर्णाभां सर्वांगसुमनोहराम् ॥ ईषदास्यप्रसत्रास्य शोभितां सूक्ष्मवाससा ॥६८॥सुचारुकबरों शोभां रत्नाडु ॐ|भरणभूषिताम् ॥ सर्वाभयप्रदां देवीं भक्तानुग्रहकातराम् ॥ ५९॥ सर्वविद्याभदां शतां सर्वविद्याविशारदाम् ॥ नागैवाहिनीं देवीं भजे । झनागेश्वरीं पराम् ॥ ६०॥ ध्यात्वैवं कुसुमं दत्त्वा नानाद्रव्यसमन्वितम् ॥ दत्त्वा षोडशोपचारं पूजयामास तां श्रिये ॥ ६३॥ स्तोत्रं— |चकार यत्नाच पुलकांचितविग्रहः ॥ पुटांजलियुतो भूत्वा भक्तिनम्रात्मकंधरः ॥६२॥ ॥ धन्वंतरिरुवाच ॥ ॥ नमः सिदिस्वरूपायेऊ सिद्धिदायै नमोनमः ॥ नमः कश्यपकन्याये वरदायै नमोनमः ॥ ६३ ॥ नमः शंकरकन्यायै शंकरायै नमोनमः ॥ नमस्ते नागवारों झुदिन्ये नागेश्वर्यं नमोमनः ॥ ६e॥ नम आस्तीकजननि जनन्ये जगतां मम ॥ नमो जगत्कारणायै जरत्कारुखिये नमः ॥६०॥डू नमो नागभगिन्ये च योगिन्यै च नमोनमः ॥ नमश्चिरं तपस्विन्ये सुखदाये नमोनमः ॥ ६६॥ नमस्तपस्यारूपायै फलदाये छ नमोनमः ॥ सुशीलये च साध्व्ये च शताये च नमोनमः ॥ ६७ ॥ इत्येवमुक्त्वा भक्त्या च प्रणनाम प्रयत्नतः । तुष्टा देवी|४ छ वरं दत्त्वा सत्वरं स्वालयं ययौ॥ ६८॥ ब्रह्मरुद्रवैनतेयाः समाजग्मुर्निजालयम् ॥ धन्वंतरिश्च भगवाञ्जगाम निजमंदिरम् ॥ ६९॥४५१४ |जग्मुर्नागाः प्रदुद्यम नराजिविराजिताः॥ इत्येवं कथितं सर्वं स्तवराजं मया तव ॥७० ॥ विधिना मातरं भक्तिमास्तीक चकोर