पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झ|तरं देखी प्रहस्योवाच सत्वरम् ॥ बहूक्तिमर्थयुक्तां च साइंकारां सुरेश्वरि ॥ २९ ॥ ॥ मनसोवाच ॥ ॥ मंत्रार्थ मंत्रशिक्षु ॐच मंत्रभेदं मदोषधम् ॥ वद जानासि किं सिद्ध शिष्योऽसि गरुडस्य च ॥ ३९॥ अहं च वैनतेयश्च शिष्य शंभोश्च विद्यते । शुकछु झ|ल्पकालं सुचिरमहं धन्वंतरे शृणु ॥ ३१॥ इत्युक्त्वा सरसः पत्रं समानीय जगत्प्रसूः ॥ मंत्रसंवलितं कृत्वा प्रेरयामास कोपतः|ङ्क ॐ|॥ ३२॥ दृझागतं पद्मपुष्पं ज्वलदग्निशिखोपमम् ॥ (धन्वंतरिक्ष निःश्वासैर्भस्मसात्तचकार ह) ॥ ३३ ॥ तच्च धन्वंतरि€ समं|ङ्क =|ष्ठरेणुमुष्टिना ॥ चकार निष्फलं भस्म तां प्रहस्यावलीलया॥ ३४ ॥ देवी जग्राह शक्तिं च मसूर्यसमप्रभाम् ॥ मंत्रसंवलितां /सँ अकृत्वा प्रेरयामास तं रिपुम् ॥ ३८॥ दृझा जाज्वल्यमानां तां शक्तिं धन्वंतरिः स्वयम् ॥ विष्णुदत्तेन शूलेन स तु चिच्छेद लीलयाङ्क झ|॥ ३६ ॥ तां च शक्तिं वृथा दृष्ट्वा प्रजज्वालेश्वरी रुषा ॥ जग्राह नागपाशं च घोरमव्यर्थमुल्बणम् ॥ ३७ ॥ नागलक्षसमायुक्तंट्स झ||सिद्धमंत्रेण तूर्णमाजगाम मंत्रितम् खगेश्वरः । प्रेरयामास । ३९॥ सप्तमागतं कोपेन कालांतकसमप्रभम् दृष्ट्वा गरुडो हरिवाहनः ॥ ३८॥ ॥ धन्वंतरिर्नागपाशं विधाय चंचुना शीतं दृष्ट्वा बुभुजे च सस्मितो क्षुधितश्चिरम् मुदा ॥ ॥ सस्मार ४० ॥ गरुङ ना|छकें। । ॐ गाधं निष्फलं हृद्वा कोपरक्तेक्षणा भृशम् ॥ जग्राह भस्ममुष्टिं च शिवदत्तां पुरा प्रिये ॥ ४१ ॥ भस्ममुटिं मंत्रपूतां दृष्ट्वा चX झ|प्रेरितां यथा॥ पक्षवातेन चिक्षेप शिष्य पशून्निधाय च ॥ ६२॥ निरस्तां भस्ममुटिं च वृद्धादेवी नुकोप ह ॥ जग्राह शं छ ॐ|लमव्यर्थं हंतुं धन्वंतरं स्वयम् ॥ ४३ ॥शिवदत्तं च शूलं च शतसूर्यसमप्रभम् । अव्ययीशूलं लोकेषु प्रलयाग्निसमप्रभम्झ| ॐ|॥ ४७ ॥ अथ ब्रह्मा तथा शंभुराजगाम रणाजिरम् ॥ धन्वंतश्च रक्षार्थं शमनार्थं खगस्य च ॥ १४॥ दृश्वा शंखं जगदौरी विधिं च। |जगतां पतिम् ॥ भक्त्या ननाम तावेव निःशंका शूलधारिणी ॥ ४६॥ धन्वंतरिथ गरुडः प्रणनाम सुरेश्वरौ ॥ तुष्टाव परया| |भक्त्या तौ च चाशिषम् । ६७ ॥ उवाच ब्रह्मा मधुरं हितं धन्वंतरिं मुदा पूजार्थं मनसायाश्च लोकानां हितकाम्यया ॥ |-४८ ॥ अद्भवाय ॥ " धन्वंतरे महाभाग रद ॥ रणं ते "मनसासादं न हि साम्यं च मे मतम् ॥ १९ ॥ हैं। २७