पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. बळतिकोपतः ॥ संपन्प्रस्थापयामासासंख्यमेव विषोल्लुणान्॥ ८ ॥ सर्पसेनाप्रणीतं च मुख्यान्यंच विशारदान् । द्रोणका सं• १६ लीयकृकटपुंडरीकधनंजयान्॥ ९॥ सर्वे नागाः समाजग्मुर्यत्र धन्वंतरिः स्वयम् ॥ भयमापुः शिष्यगणा दृष्ट्' ना(गा । संख्यकाः ५, ३८ ॥ ॐ |॥ १० ॥ नागनिश्वासवातेन सर्वे शिष्या मृता इव ॥ निश्चेष्टा ज्ञानरहिताः शेरते धरणीतले ॥ ११ ॥ धन्वतरिश्च भगवान्पीछे अ• ५१ अषवर्षणेन च ॥ जीवयामास शिष्यश्च मंत्रेण च गुरुं स्मरन् ॥ १२॥ ॥ चेतनां कारयित्वा च शिष्याणां च जगद्वरुः ॥ चकार = आर्जुभितं मैत्रेः सर्पसंखं विषोल्बणम् ॥ १३ ॥ सर्वे बभूवुर्निश्रेष्ठा चूंभितास्ते मृता इव ॥ कोपि नालं ततो देवि वार्ता दांतुं गणेषु चx ॐ| ३६ ॥ वासुकिर्नूलुषे सर्वे सर्वज्ञः सर्वसंकटम् ॥ आजुहाव जगद्रां भगिनीं ज्ञानरूपिणीम् ॥ १९॥ ॥ वासुकिरुवाच ।॥ मनसे त्वं समागच्छ नागात्रक्षातिसंकटात् ॥ जगत्रये महाभागे पूजा तव भविष्यति ॥ १६ ॥ वासुकेर्वचनं श्रुत्वा प्रहस्योवाचlछु कन्यका ॥ वाक्यं पीयूषतुल्यं च विनयावनतस्थिता ॥ १७॥ ॥ मनसोवाच ॥ ॥ नागेंद्र शृणु मद्वाक्यं यास्यामि समरं प्रति। ।ङ्क भद्रभद्रं दैवसाध्यं करिष्यामि यथोचितम् ॥ १८ ॥ तं शठं संहरिष्यामि लीलया समरस्थले । अहं यं निहनिष्यामि ते कोझ रक्षितुमीयरः॥ १९॥ यदि प्रह्मादयो देवाः समायांति रणस्थले । तथापि तव शठं च प्रजेष्यामि न संशयः ॥ २०॥ गुरुमें भगळु वाच्छेषः सिद्धमंत्रं च दत्तवान् । नारायणस्य जगतामीशस्य परमाद्भुतम् ॥ २१॥ बिभर्मि कवचं कंठे परं त्रैलोक्यमंगलम् ॥” संसारं भस्मसात्कृत्वा पुनः स्रष्टुमहं क्षमा ॥ २२ ॥ शिष्याहं मंत्रशास्त्रेषु शंभोर्भगवतः पुर्॥ महाज्ञानं दूतवान्स मष्ठं च कृपया । अविः ॥ २३॥ शभोः शिष्यो गरुडो गणयामि न तं ध्रुवम् ॥ धन्वंतरिस्तच्छिष्याणामेकः किं गणयामि तम् ॥ ३२६ वा सा जगामैका त्यक्त्वा नागगणाक्षुषा । प्रणम्य श्रीहरिं शुद्धं शेषं च दृष्टमानसा ॥ २४॥ यत्र धन्वंतरिर्देवः प्रसन्नवदने झणः । तत्राजगसम सा देवी कोपरक्षणां रुषा ॥ २६॥ दृष्टिमात्रेण सर्वाश्च जीवयामास सुन्दरी ॥ विषदृष्टचा शत्रुशिष्यापेिक्ष क्व चकार ह ॥ २७ ॥ धन्वंतरिस्तु भगवान्मंत्रशास्त्रविशारदः ॥ मंत्रेण यत्नं कृतवानोत्थापयितुमीश्वरः ॥ २८ ॥ दृश् धन्वं