पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ॐ| रम् ॥ तेनासाच्छाद्य सूर्यं तं दीतिं कुर्वतमुत्तमाम्॥ १२ ॥ कैलासं सप्तवर्ग च ब्रह्मलोकमनामयम् ॥ विनेंद्रो भ्रमणं कृत्वा .वैकुंठं | ॐ शरणं ययौ ॥ १३ ॥ पादपने पतंतं च ददर्श विप्रपुंगवम् ॥ कृपया च कृपासिंधुर्ददो विप्राय निर्भयम् ॥ १४ ॥ नारायणवरेणेव = बभूव विज्वरो द्विजः॥पुनर्ययो हरिं स्तुत्वा नृपगेहं तदाज्ञया ॥ १४॥ राजा मुनींद्र संप्राप्य भोजयामास पायसम् । स्वयं च पारणं (। ऊचक्रे सस्त्रीकः सह बांधवः ॥ १६ ॥ राजानमाशिषं कृत्वा भुक्त्वा विप्रो गृहं ययौ ॥ मया नियोजितं चक्रे भक्तानां रक्षणाय च ॥१७॥३॥ नश्यंति सर्वे प्रलयेन मे भक्तः प्रणश्यति । सर्वेदेवा मम प्राणाभक्ताःप्राणाधिका मम ॥१८॥त्वं च लक्ष्मीर्महामाया सावित्री वा सर झु अ|स्वती ब्रह्मा शंभुरनंतश्च धर्मपुत्राह्मणास्तथां ॥ १९॥ गोपांगनाश्च गोपाश्च सर्वे प्रियतमा मम॥ तेभ्यः प्रियाः परा भक्ताः प्रियो भक्तान्न हैं। |कश्चन ॥२०॥ दत्त्वा सुदर्शनं चनं भक्तानां रक्षणाय च । तथापि न प्रतीतिमें स्वयं द्रष्टुं प्रयामि तान् ॥२॥। दुर्वाससो दर्पभंगः श्रुतो छ| झुमत्तः सुखारि iआज्ञाप्य मद्भागे किं भूयः श्रोतुमिच्छसि ॥ २२॥ श्रीराधिकोवाच ॥। धन्वंतर्दर्पभंगं कथयस्व जगद्वरो ||झ छ|पुराणे गोपनीयं च श्रोतुं कौतूहलं मम ॥ २३ ॥ ॥ श्रीनारायण उवाच ॥ ॥ राधिकावचनं श्रुत्वा जहास मधुसूद छ। झनःथ कृथितुमारेभे धृतिरम्यां पुरातनीम् ॥ २९ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे । कुदुर्वाससो दर्पभंगोनाम पंचाशत्तमोऽध्यायः ॥ ६० ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ नारायणांशो भगवाम्स्वयं धन्वंतरिर्महान् ॥४ ङ|पुरा समुद्रमथने समुत्तस्थौ महोदधेः ॥ १ ॥ सर्ववेदेषु निष्णातो मंत्रतंत्रविशारदः॥ शिष्यो हि वैनतेयस्य शंकरस्यपशिष्यकः ॥|४ झ|॥ २॥ शिष्याणां च सहखेण गतेः कैलासमीश्वरि ॥ ददर्श तक्षकं मार्गे लेलिहानं भयानकम् ॥ ३ ॥ लक्षनागैः परिवृतं शेलतुओं झूम बिग" शौचं क्लेशसमासेतें हम बसवें र दुइ घन्वंतः यिो भनवानघ अगस क्षेत्र में | ॥ ६ ॥ निश्चेष्टस्तक्षकस्तस्थौ तत्र मार्गे यथा मृतः ॥ गणा निवेदने चतुर्गना वासुकिसन्निधिम् ॥ १७ ॥ वासुकिस्तत्समाकण्यञ्च