पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म. वै. छ. |च ॥। ब्रह्मणो द्विपरार्धे च मम मृत्युर्निरूपितः॥७७॥ असंख्यविषयो ब्रह्मन्मरिष्यंति मृता अपि । कलत्रेण च पुत्रे गृहेण किं प्रयो/छ सं• ४g ॐजनम् ॥ ४८ ॥ ब्रह्मणः पतने चक्षुर्निमेषश्च हरेर्भवेत् । तत्पादपद्ममतुलं चिंतयामि निरंतरम्॥ १९॥ दुर्लभं श्रीहरेर्दास्यं भक्तिर्न ||अ• ४८ ॥१३६॥| तर्गरीयसी ॥ स्वमवत्सर्वमंश्चयं तद्भक्तिव्यवधायकम् । १९६०॥ इदं मद्रुणा दत्तं शंभुना ज्ञानमुत्तमम् ॥ विना भक्तिं न गृह्यामि ॥ ९१ ॥ इत्येवमुक्त्वा स मुनिर्जगाम शिवसन्निधिम् । शिशुरूपी हरिस्तत्रैवांतर्धानं चकार ह ॥ ६२ ॥ छ|इंद्रस्तु स्वभवद्दष्टं बभूव तत्र विस्मितः । तृष्णामात्रं च संपत्तौ नास्त्येव परमेश्वरे ॥५३ ॥ विश्वकर्माणमानीय प्रियमुक्त्वा शत क्रतुः॥ दत्त्वा रत्नानि संपूज्य तं प्रस्थापितवान्गृहम् । १४॥ सर्वं विन्यस्य पुत्रे च शरणं गंतुमुद्यतः॥ शचीं राज्यश्रियं त्यक्त्र |ऊ|विवेकी क्षयकासुकः ॥६६॥ दृष्टा विवेकिनं कांतं दृदयेन विदूयता । शची जगाम शोकार्ता संत्रस्ता शरणं गुरोः ॥ ६६ ॥ सर्व ॥ विधाय च स्त्रयं प्रीत्या पाठयामास ते मुदा ॥ ९८॥ मुनिः शास्त्रविशेषं च बोधयामास वाक्पतिः। स चकार तदा राज्यं धंदावन छ|विनोदिनि ॥६९॥॥ इत्येवं कथितं सर्वं शकदर्पविमोचनम् ॥ साझाहटो दर्पभंगो नंदयज्ञे सुरेश्वरि ॥ १६ ॥ इति। आश्रीत्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे श्रीकृष्णराधासंवादे सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥ ॥ श्रीराधि कोवाच ॥ ॥ कथितो भवता मघं दर्पभंगः श्रुतो हरेः ॥ र्पभंगं रवेश्वपि श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥ श्रीकृष्ण उवाच ॥ ॥ एकदेवोदयं कृत्वा रविरस्तं जगाम ह ॥ माली सुमाली देवेंद्रौ दीतिं कर्तुं समुद्यतौ ॥ २॥ शंकरस्य वरेण च ॥ तयोश्च प्रभया रात्रिर्नुभवेदिति सुंदरि ॥ ३॥ रुष्टः सूर्यः स्त्रशूलेन तौ जघानावलीलया । पतितौ सूर्यलेन झ सूच्छितो धरणीतले॥ ४ ॥ भक्तापायं च विज्ञाय शंकरो भक्तवत्सलः ॥ आगत्य जीवयामास महाज्ञानेन तौ विभुः॥९॥ तो ॥१२६ आंच नत्वा शिवं भक्त्या जग्मतुर्निजमंदिरम् । दुद्राव च महादेवः सुयं हंतुं रुषा ज्वलन् ॥ ६ ॥ दृष्ट्वा संहारकतरं जिघांसतं हरं के