पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मणा ॥ २६ ॥ स्वकर्मणा च प्रेतत्वं ब्रह्मत्वं च स्वकर्मणा ॥ कर्मणा व्याधियुक्तश्च कर्मणैवातिसुन्दरः ॥ २७ ॥ कर्मणा स्वगहीनश्च दें। स्वांगवृद्धश्च कर्मणा ॥ विधाता कर्मसूत्रेण फलदाता च जीविनाम् ॥ २८॥ कर्मस्वभावसाध्यं च स्वभावोऽभ्यासजीवकः ॥ इत्येवं आँ वचः ॥ २९ ॥ सुखदं पुण्यदं सारं नरकार्णवतारकम् ॥ संसारः स्वनवत्सर्वे देवेंद्र सचराचरम् ॥१३९ ।। मृत्युश्च मस्तकस्थायी सर्वेषां कालयोगतः ॥ जलबुद्रुदवत्सर्वं जीविनां च शुभाशुभम् ॥ ३१ ॥ शक्र शवेंद्रमत्येव नाविष्टस्तत्र पंडितः ॥ इत्येवमुक्त्वा विप्रश्च तत्र तस्थौ च सस्मितः ॥ ३२ ॥ विस्मितस्त्रिदशाध्यक्षो नात्मानं बहुमन्यते । एतस्मिन्नंतरे। कुशीघ्रमाजगाम सुनीश्वरः ॥ ३३ ॥ अतिवृदों महायोगी ज्ञानेन वयसा महान् ॥ कृष्णाजिनी जटाधारी बिभ्रत्तिलकमुज्ज्वलम् ४|॥ ३४ ॥ वक्षःस्थले रोमचनं बिभर्ति मस्तके कटम् । स्थितं सर्वं मध्यदेशे किंचिदुत्पाटितं स्फुटम् ॥ ३८॥ समागत्य द्वयोर्मध्ये तस्थौ स्थाणुवदेव सः ॥ महेंद्रो ब्राह्मणं दृष्ट्वा प्रणनाम मुदान्वितः ॥ ३६ ॥ मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः । पप्रच्छ कुशी विनं चकार विनयं पुनः ॥ ३७ ॥ तुष्टावातिथिभावेन मुदा सादरपूर्वकम् । विप्रार्भकस्तेन सार्दू संभाषां च चकार सः । छस्ववांछितं परं प्राह सर्वं विनयपूर्वकम् ॥ ३८ ॥ ॥ बालक उवाच कुतस्त्वमागतो विप्र किन्नाम तव वा वद ॥ को वात्रा गमने हेतुर्निवासः केन हेतुना ॥ ३६ ॥ कटं कथं मस्तके ते लोमचक्रे च वक्षसि ॥ अत्युन्नतं मध्यदेशे किंचिदुत्पाटितं मुने ॥ ॐ| ३१० ॥ मां चेत्कृपास्ति ते विप्र सर्वे संन्यस्य कथ्यताम् । अत्यद्भुतमिदं सर्वं श्रोतुं कौतूहलं मम ॥ ४३ ॥ स शिशोर्वचनं न कृता गृहाः ॥ न विवाहश्चोपजीव्यं भिझोपजीविनाधुर ॥ ८३॥ लोमशेति च मन्नाम हेतुर्विप्रस्य दर्शनम् ॥ वर्षणातपशांत्यर्थं| मस्तकस्थं कटं मम ॥ ४४ । वक्षःस्थलस्थितं रोमची तत्कारणं शृणु ॥ सांसारिकाणां भयदं विवेकजननं परम् ॥ ६९ ॥ आयुः संख्याप्रमाणं मे लोमचकं च वक्षसि ॥ शीकपतनं विप्र लोमैकोत्पाटनं मम ॥ ७६ ॥ उत्पाटितानि लोमानि तेन, मध्ये स्थितानि