पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क. के. के. झ|त्रिदशेश्वरः॥ ६१ ॥ पुटांजलिः पुलकितो भक्तिनम्रात्मकंधरः ॥ इंद्र उवाच ॥ ॥ इमस्व भगवन्वयं कृपं कुङ्क सं• ४ . |रु कृपानिधे ॥ ६५॥ भृत्याप्राधं सततं न गृह्वाति सदीश्वरः ॥ स्वभार्यासु स्वशिष्येषु स्वभृत्येषु सुतेषु च ॥ ६६ ॥ दुर्बलः|कुं १३१॥|सबलो वापि को दृढं कर्तुमक्षमः॥ त्रिषु कोटिषु देवेषु देवकोऽहमपंडितः ६७॥ त्वत्प्रसादात्सुरश्रेष्ठ कृपया वदंतस्त्वया । से क्षु अ• ५७ इर्तुमीशस्त्वं सर्वमई को वापि कीटवत् ॥ ६८ ॥ स्वयं विधातुः पौत्रश्च पुनः स्रष्टुं स्वयं क्षमः ॥ इति तस्य स्तवं श्रुत्वा परितुष्टो गुरुः स्त्रयम् ॥ उवाच वचनं प्रीत्यां प्रसन्नवदनेक्षणः ॥ ६९॥ ॥ गुरुरुवाच ॥ ॥ स्थिरो भव महाभाग निश्चलां कम ल.लभ ॥ ७० ॥ संप्राप्य परमैश्वर्यं पूर्वस्माच्च चतुर्गुणम् ॥ गच्छामरावतों वत्स राज्यं कुरु पुदर ॥ ७१ ॥ हतशत्रुर्ममसादा छूद्रत्वा पश्य शचीं सतीम् ॥ इत्येवमुक्त्वा से शुरुः सशिष्यो भृतुमुद्यतः ॥ ७२ ॥ ददर्श पुरतो घोरं बहुद्यां सुदुसहाम् ॥ दृष्घा शक्रो महाभीतस्तं गुरुं शरणं ययौ ॥ ७३ बृहस्पतिर्महाभीतः सस्मार मधुसूदनम् । एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरि णी ॥ ७६ ॥ स्वल्पाक्षरा च बह्वर्था तां शुश्राव बृहस्पतिः॥ संसारविजयं नाम सर्वाशुभविनाशनम्॥ ७९॥ राधिके वचनं श्रुत्वा शिष्यं रक्षाधुनेति च ॥ तदा त्वत्कवचं दत्वा शिष्याय शिष्यवत्सलः ७६॥ चकार भस्मसात्तां च हुंकारेणेव लीलया । तदा शिष्यं गृहीत्वा च गत्वा ताममरावतीम् । ७७॥ ददर्श च्छिन्नभम्नां च शत्रुणा वचनाद्वरोः॥ भर्तुरागमनं श्रुत्वा शची संहृष्टमानसा ॥७८॥ प्रणम्य च गुरुं भक्त्या स्त्रकांतं प्रणनाम सा ॥ श्रुत्वाऽऽगमनमिंद्रस्य समाजग्मुः सुराः प्रिये ॥ ऋषयो मुनयषेव् हर्षगद्दमा नसाः ॥७९॥ योजयामास सत्कारं निर्मातुममरावतीम्॥ पूर्णमव्दशतं शिल्पी निर्ममे त्वमरावतीम् ॥८०॥ मणिरत्नेंद्रनिर्मिताम् ॥ मनोहरं निरुपमां न हि तुष्टो यथा हरिः॥८३॥ विश्वकर्मा गृहं गंतुं न शशाक विनाज्ञया ॥ परमोद्विचित्तः ऋणं शरणं ययौ ॥ ८२॥ विज्ञाय तदभिप्रायं तमुवाच विधिः स्वयम् ॥ तव कर्मक्षयादेव तावच्छो भवितेति च ॥८३॥ श्रुत्वा तद्ध ॥१३४॥ |चनं कारुः शीगं प्रापामरावतीम् । ब्रह्मा जगाम वैकुण्ठं प्रणम्योवाच मातरम् ॥८३॥ हरिर्नाह्मणमाश्वस्य प्रस्थाप्य स्त्रहं च तम् ॥७॥ ,