पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब. २. . इचकार विविधं तत्र श्रृंगारं सुमनोहरम् ॥ सूच्र्यां संप्राप कामेन तंद्रां च मुनेिकामिनी॥ २३॥ निश्चेष्टासुखसंभोगान्निश्चेष्टत्रिदशाङ्तं• * ,, लघिपः । एतस्मिन्नंतरे तवा समागत्य मुनीश्वरः ॥ २४ ॥ ददर्श गेहे मिथुनं मैथुने च रतिप्रिये ॥ दृझा चुकोप स मुनिज्वलन्निव १४ अ• ४७ |इताशनैः ॥ २९ ॥ विज्ञानेनातिरोषेण बभंज मुरतिक्षणम् ॥ शक्रः स चेतनां प्राप्य दृष्ट्वा च मुनिपुंगवम् ॥ २६ ॥ कालस्वरूप त्रासेन दधार चरणांबुजम् ॥ कोपरक्तास्यनयनो देवं पादानतं भिया ॥ उवाच नीतिवचनं गौतमः शरणागतम् ॥ २७ ॥४ झ| ॥ गौतम उवाच ॥ ॥ चिकं त्वामिंद्र सुरश्रेष्ठ कश्यपात्मज पंडित ॥ २८ ॥ प्रपौत्र जगतांत्रष्टुडेंदिस्ते कथमीदृशी ॥ डु ॐ मायीमहः स्वयं दक्षोऽदितिर्माता पतिव्रता ॥ २९ ॥ कूर्मसाध्यः स्वभावश्च कुलधमं प्रबाधते ॥ वेदं विज्ञाय ज्ञानी त्वं योनि सँ आयुधोऽसि कर्मण॥ ३० ॥ योनीनां च सर्वं च त्व गात्रे भवत्विह ॥ पूर्णवयं च सततं योनिग्धं त्वमाप्नुहि ॥ ३१ ॥ ततः क्रु ॐ सूयं समाराध्य योनिश्चक्षुर्भविष्यति । मम प्राणेश्वरी दुष्टा येन मूढ त्वया कृता ॥ ३२॥ मच्छपेन गुरोः कोपार्जेट छु | श्रीर्भव सांप्रतम् ॥ गुरोरपेक्षया मूढ प्राणा नापहृतास्तव ॥ ३३ ॥ तेजस्विनोतिबंधोमें बंधुभेदभिया सुर ॥ उत्तिष्ठोत्तिष्ठ देखें । ४|इ गच्छ वत्स स्वमंदिरम् ॥ ३४॥ शुभाशुभं च यत्किंचित्सर्वं कर्मोद्भवं भवेत् । महामुनींद्वचनाद्तः शक्रश्च पुष्करम् ॥ ३९४ चकाराराधनं भक्त्या नैष्कृत्यं च चकार ह ॥ पादानतामहल्यां तामुवाच मुनिपुंगवः ॥ ३६॥ वनं गत्वा चिरं तिष्ठ विधाय मूर्ति|ञ्च छ|मश्मनः॥ अकामां चकमे शक्रः सर्वं जानाम्यहं प्रिये॥ ३७ ॥ तथा च परभोग्या मे न च भोग्या व्रजाधमे ॥ परखीयं यदुदरेझ ॐ|कामतोऽकामतोऽपि वा ॥ ३८ ॥ अहल्ये याति देवेन तदुपायं निशामय ॥ अकामतो न दुष्टा सा प्रायश्चित्तेन शुद्ध्यति ॥ ३९॥|झ कामभोगेन त्याज्या सा कमभोगेन शुदयति । पितृपाके दैवपाके पूजायां नाधिकारिणी ॥ ६० ॥ षष्टिर्वर्षसहस्राणि कालमूत्रे/। प्रयाति सा ॥ षष्टिर्वर्षसहस्राणि क्षयं कृत्वा स्वकर्मणः ॥ ११॥ स्वामिनो वचनात्सा तु प्रणम्य स्वामिनं भिया ॥ नाथनायेति |॥३२॥ उ|ऊर्वती रुदंती वनमाप सा ॥ ६२ ॥ षष्टिवर्षसहस्राणि भुक्त्वा भोगं सुनिश्रिया ॥ श्रीरामचरणस्पर्शात्सद्यः शुदा बभूव ह ॥ ९३ ॥४ च