पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. के. के. ४ भङ्गः ॥ जर्णधर्वपतयो ननृतुश्चाप्सरोगणाः॥ ९३ ॥ झा शंकररूपं च प्रदृष्टः सर्वदेवताः ॥ नानाप्रकाखायानि चारूणि मधु छू | सं• १३. |ङ्कराणि च वादका शिल्पेन तत्र वै ॥ एतस्मिन्नंतरे दुर्गा शैलांतःपुरचारिका ॥ ४८॥ बहिष्कार सद्रत्नासश्च १२e॥ छनस्थां रत्नवेदिकाम् ॥ कस्तूरीविं सांसिंदूर्बिभूषिताम् ॥६६ । चारुचंदनचंद्रभ नम्रभालस्थलोज्ज्वलाम् ॥ रत्नेंद्रसारा अ• ४४ ४|रेण वक्षस्थलविभूषिताम्॥ ४७ ॥ त्रिनेत्रदत्तनेत्रां तामन्यवारितलोचनाम् ॥ अतीषद्धस्ययुक्तास्यां सकटाक्षां मनोहराम्झ छ|॥ १८॥ रत्नकेयूरवलयरत्नकंकर्णमंडिताम् । रत्नपाशकसंसक्तां क्वणन्मंजीररंजिताम् ॥ ४९ ॥ अमूल्यातुल्यचिद्व्यवस्रयुग्मञ्छु झ मुशोभिताम् ॥ सहलकुंडलाभ्यां च चारुगडस्थलोज्ज्वलाम् ॥ ६० ॥ मणिसारप्रभामुष्टदंतराजिविराजिताम् । रत्नदर्पणहस्तां चls डष्पं विष्णुतीम् ॥६१॥ चंदनागुरुकस्तूरीकुंकुमेनांगचर्चिताम् ॥ मुदिता ददृशुः सर्वे जगदायां जगत्प्रसूम् ॥ २॥ त्रिनेत्रो छ। झ|नेत्रकोणेन तां ददर्श मुदान्वितः॥ सर्वा सत्याकृतिं दृशं विजहौ विरहज्वरम् ॥ ५३ ॥ शिवः सर्वे विसस्मार दुर्गसंन्यस्तमानसः ॥४ झ| पुलकांचितस्वांग हर्षार्धयुक्तलोचनः ॥९४॥एतस्मिन्नंतरे शैलः प्रहृष्टः सपुरोहितः॥तं वरं वरयामास वग्नचंदनभूषणैः॥९८॥ भक्त्या छ। छुपायादिभिर्माल्यैर्दिव्यगंधमनोहरैः । ततः शीघं वेदमंत्रैः संप्रदानं चकार ताम् ॥ ९६ ॥ यौतुकानि ददौ तस्मै रत्नानि विविधानि छ |च । चारुरत्नविकाराणि पात्राणि संदराणि च ॥ ९७॥ गवां लहं गजेंद्रणां सहस्राणि च राधिके ॥ रत्नकंबलयुक्तानि सांकुशानि छ। कुमुदान्वितः ॥९८॥ त्रिंशल्छशं हयानां च सजितानामकातरः॥ दासीनामनुरक्तानां ललं सद्रत्नभूषितम् ॥६९॥ शतं द्विजबहूनां|४ |च पार्वतीभ्रातृकस्पकम् ॥ रथानां च शतं रम्यं रत्नेंद्रसारनिर्मितम् ॥ |६० ॥ पार्वत.वस्तुसहितां स्वस्तीत्युचार्य शंकरः ॥ जमाझ् |नंदमनसायलाच्छैलसमर्पिताम् ॥ ६१॥ हिमालयः मुतां दत्त्वा परिहारं चकार तम् ॥ माध्यंदिनोतस्तोत्रेण तुष्टाव संपुटांज छ| झ|लिः ॥ ६२॥ ॥ हिमालय उवाच ॥ ॥ प्रसीद दक्षयज्ञन्न नरकार्णवतारक ॥ सर्वात्मरूप सर्वेश परमानंदविग्रह ॥ ६३ ॥ |छ५१९८॥ बुणार्णव गुणातीत सुणयुक्तगणेश्वर ॥ गुणबीज महाभाग प्रसीद गुणिनां वर ॥ ६४ ॥ योगाधार योगरूप योगज्ञ योगकारण