पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७॥ कर्ते नात्र संरायः॥ २॥ इति श्रीगायतें महाराणे श्रीकृष्णजन्मखडेज़रायणुनादसंवादे शंकरशोध नाम त्रिचत्वारिंशोऽध्यायः | ८३ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ वसिष्ठस्य वचः श्रुत्वा सगणोऽपि हिमालयः विस्मितो ब••c आर्यया साईं जहास पार्वती स्वयम् ॥ १॥ अरुंधती च तां मेनां बोधयामास ताम् । निराहारां रुदंत तां जले शोकं मुदा च सा ॥ २ ॥ अरुंधतीं मोजयित्वा बुभुजे भोगमुत्तमम् ॥ सर्वं प्रहृष्टमनसा मंगलं च चकार ह ॥ ३ ॥ ततः संभृतसंभारो वसिष्ठ स्नया प्रिये॥ पत्रं प्रस्थापयामास नानास्थानं त्वरान्वितः ॥ 8॥ ततः प्रस्थापयामास शिवं मंगलपत्रिकाम्॥ नानाप्तकाद्रव्या ग़ानि च चकार ह ॥ ६ तंदुलानां च शैलान्ये पृथुकानां च सुंदरि ॥ तेलानां च घृतानां च दभां वापीश्चकार ह ॥६॥ उडा च क्षीराणां च तथैव च ॥ अथो हेयंगवीनानां लवणानां परं मुने ।। लड्डुकानां शर्कराणां स्वस्तिकानां तथैव च । पूतानि तानि च ॥८॥ नानाप्रकारवस्त्राणि वह्निशौचानि यानि च । महारत्नप्रवाळानि सुवर्णरजतानि ९ ॥ आंब्याण्येतानि शेर्तेद कृत्वा तु विधिपूर्वकम् ॥ मंगलं कर्तुमारेभे तत्रैव मंगले दिने॥ १०॥ संस्कारं कारयामासुः पार्वत ॥ श्नापयित्वा वयुग्मं धारयामासुराश्च ताः॥ ११॥ कारयित्वा सुवेषं च रत्नभूषणभूषिताम् ॥ दर्पणं धारयामासुर्दूर्वा ॥ १२॥ दुपालतकं चारु पादबुलिषु पादयोः ॥ गंडे पत्रावलीं रम्यां नेत्रे कज्जलमुज्ज्वलम् ॥ १३ ॥ कबी कार पट्टसूत्रपिनद्धां तां वामवक्त्रां मनोहराम् ॥ १७ ॥ एतस्मिन्नंतरे राधे समाजग्मुः सुरेश्वराः ॥ नीत्वा नवरत्नयानस्थमीश्वरम् ॥ ३९॥ शैलः संसृतसंभारान्संभाषयितुमीश्वरान् ॥ शैलान्प्रस्थापयामास ब्राह्मणानपि पूजितान् । ॥ श्रमयं कारयामास रंभास्तंभैः समन्वितम् ॥ पट्टसूत्रसनिषदसालपछवान्वितैः ॥ १७॥ फलपवसंयुतैः कलशैर्जलसं ॥ १८॥ मालतीमाल्यसंयुक्ते संयुक्तं सुमनोहरम् ॥ देवेषरान्युरो डङ्क प्रणनाम डिझ२ S॥ रत्नसिंहासनं वाढू शैयामास किंकरान॥ नारायणो हि भगवानुवास पादः सह ॥ २०॥