पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| सती॥ कोई को मे भवान्ते छिंकराः कूत् आगताः ॥ ५३। क यास्यसि = यास्यामि क गच्छंत इमे वद ॥ इरिरित्येवमा सँ रुरोद सगणो गिरे ॥ ४६ ॥ नेत्रनीरेत्रिनेत्रं ते रुदंतं प्रसिषेच सः ॥ हरित्रिनेत्रयोर्नेत्रनीरपातेन तत्र वै ॥ ४६ ॥ बभूव सरसां |श्रेष्ठं तीर्थ भूवनपावनम् । भारतेऽस्तगिरेः पथात्तत्राक्षयवटांतिके ॥ ४७॥ स्थलं बभूव तपसां मुक्तिबीजं तपस्विनाम् ॥ अथो । ऊ|वाच पुनः शीघ्रमाध्यात्मं च हरं हरिः॥ ३८शृण्वतां सर्वदेवानां मुनीनामूर्ध्वरेतसाम् ॥ ॥ श्रीभगवानुवाच ॥ ॥ *णु शंकर ॐ वक्ष्यामि ज्ञानानंद सनातन ॥ ४९ ॥ ज्ञानं ज्ञाननिधे शोकाद्विस्मृतोसि परात्पर । सुदिनं दुर्दिनं शश्वद्भवत्येव भवे भवे ॥६०॥झ " ॐ सर्वेषां प्राकृतानां च ते बीजे सुखदुःखयोः ॥ सुखाद्भवति हर्षश्च दर्पः शौर्यं प्रमत्तता॥५३॥ राग ऐश्वर्यकामश्च विद्वेषश्च निरंत /ईं। |रम् । :खाच्छोकात्समुद्रंगाद्यं नित्यं प्रवर्तते ॥ ९२ ॥ हतान्येतानि सर्वाणि इते बीजे महेश्वर । मुनिं दुर्दिनं चैव सर्वकृमद्भवं । भव ॥६३ ॥ तत्कर्म तपसों साध्यं कर्मणां च शुभाशुभम् ॥ तपः स्वभावसाध्यं च स्वभावोऽभ्यासतो भवेव ॥ ६४ ॥ संसर्गसाध्यो छ। 3ऽध्यासमा संसर्गः पुण्यतो भवेत् ॥ पुण्यबीजं मैनचैत्रे पापबीजं च चंचलम् ॥९॥ मनः शंभो ममांशश्च सर्वंद्रियपुरःसरम् । सर्वेषां । |जनकोऽहं च चित्त्वं ब्रह्मा पतिस्त्वयम् ॥ ६६ ॥ ब्रह्रकं मूर्तिभेदस्तु गुणभेदेन संततम् । तद्द् विविधं वस्तु सगुणं निर्गुणं शिवछ | ||॥ ४७ ॥ मायाश्रितो यः सगुणो मायातीतश्च निर्गुणः॥ स्वेच्छामयश्च विकरोति च ॥ ९८॥ इच्छाशक्तिश्च प्रकृ४ भगवानिच्छया |तिर्नित्या सर्वप्रमुः सदा । केचिदेकं वदंत्येव ब्रह्मज्योतिः सनातनम् ॥ ६९ ॥ केचिद्वदति द्विविधं ब्रह्म प्रकृतिपूर्वकम्. ॥ शृणु ये चट्स आ वदंत्येकं मायापुरुधूयोः परम् ॥ ६० ॥ तस्माद्भवति तौ द्वौ च तद्द् सर्वकारम् ॥ अथ चैकं परं ब्रह्म द्विविधं भवृतीच्छया । झ|॥ ६१ ॥ इच्छाशक्तिध प्रकृतिः सर्वशक्तिप्रसूः सदा॥ तत्राशतध सगुणः सर्वाधारः सनातनः ॥ ६२ ॥ सर्वेश्वरः सर्वसाक्षी सर्व त्रास्ति फलप्रदः । शरीरं द्विविधं शंभो नित्यं प्राकृतमेव च ॥ ६३ ॥ नित्यं विनाशरहितं नश्वरं प्राकृतं सदा । अहं त्वं चापिऊ ||२ ६e ॥ आवयोरंशभूता ये प्राकृता नष्टविग्रहाः । रुद्रादयस्त्वदंशाश्च मदंशा विष्णुरूपिणः ॥ ६६ ॥