पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| प्रणा न जाह्नवीतटे ॥ १ ॥ दधतीमक्षमालां च प्रतप्तकांचनप्रभाम् ॥ तेजसा प्रज्वलंतों च धानां कुवाससम् ॥ २ दृष्ट् सतीश |रीरं च प्रदग्धो विस्ताभिना । तत्चराशिर्मुर्तिमांश्च सूच्छां प्राप तथापि च ॥ ३॥ कलत्रशोको बलवान्स्वात्मारामं परात्परम् । ऊषाधते वेदबीजं ते योगींद्राणां गुरोर्गुरुम् ॥४ ॥ क्षणेन चेतनां प्राप्य तामुवाच त्रिलोचनः ॥ निरीक्ष्य वदनांभोजं स्थाणुः स्थाणुरि श्रुनेत्रोऽतिदीनम दीनानां शरणप्रदः दीनदैन्यापहारी च विललाप परं वचः ॥ ६ ॥ ॥ शंकर उवाच ॥ शै|यस" मग तव॥ ७॥ शिवं शिवप्रदं सर्वसंपद्यं च सिद्धि छदम् ॥ सर्वात्मानं च सर्वेशं शवतुल्यं त्रया विना ॥ ८ ॥ शक्तोऽहं च त्वया साईं सर्वशक्तिस्वरूपया। शक्तिहीनः शवसमो निवे |ष्टः सर्वकर्मसु ॥ ९॥यश्च शक्तिं न जानाति ज्ञानहीनश्च निंदति । तं त्यक्तुमुचित विज्ञे कथ मां त्यजसि प्रिये ॥ १ स्वयं ब्रह्मा स्त्रयं विष्णुः साध्यभूता वयं तव ॥ सस्मितं सकुटाशं च वद किंचित्सुधोपमम् ॥ ११ ॥ मधुराभासदृष्ट्या च मां दग्धं सेचनं ॐकुरु ॥ मां हश्च दूरतः शीघं स्निग्धं वदसि सस्मितम् ॥ १२ कथमयापि रुषेव विलपंते न भाषसे ॥ प्राणाधिके समुत्तिष्ठ रुदंतै म न पश्यसि ॥ ३१३ ॥ परित्यज्य च नः प्राणान्गंतुं नार्हसि सुन्दरि ॥ जगदंबे समुत्तिष्ट प्राणाधारे परात्परे ॥ १४ ॥ पति व्रतं समुत्तिष्ठ कथं मां नाव सेवसे । कथं करोषि विज्ञाय व्रतभंगं श्रुतिप्रसूः ॥ १६ ॥ इत्युक्त्वा मृतदेहं च प्रियाया विरङ्गतुरः । समालिप्य पुनर्रच्म ॥ १८ ॥ सप्तद्वी सप्तासि निषामपि खंजुिन मुंडनमध्ये पर धरनाच मत न थी निर्जनेऽक्षयवटे गंगातीरे सरित्तटे॥ २०॥ रुरोदोचेः स्त्रयं कृत्वा सति साध्वीत्युदीर्य च ॥ त्रिनेत्रनेत्रनीरेण संबभूव सरोवर 1.२१ ॥ तनेत्रं चं सरोनाम सुनीनां तपसः स्थलम् ॥ योजनद्वयविस्तीर्णं पुण्यतीर्थं मनोहरम् ॥ २२ ॥ यत्र स्नात्वा पुनर्जन्म