पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस। केचिद्वधूवुः शैलेंद्ध भस्मीभूताभ भूतले ॥ ७७ ॥ बिलं प्रविविशुः केचिन्मूत्रं प्राप्य बेचन । केचिईते तृषाकु - ४ ..’बिः ६. व जग्धुः शरणमीश्वरीम् ॥ ७८ ॥ केचिचिक्षिपुरस्स्राणि स्तंभिता अपि केचन A केचिर्चिरं रणं कृत्वा ययुः स्वर्ग - - - १३४ "||मनामयम् ॥ ७९॥ निशत्रवो बभूवुस्ते सुरा अस्याः प्रसादतः ॥ कृष्णाज्ञया सा कल्पांते दक्षकन्या बभूव ह ॥ ८० ॥| अ४२ अंदमय विधिवद्देवीं प्रददौ शूलपाणये ॥ देवेन मत्पितुर्यज्ञे सहसा सुरसंसदि ॥ ८१॥ बभूव कलहः शैल तेन शूलभृता महान् ॥ त्रह्माणं च नमस्कृत्य ययौ रुष्टत्रिलोचनः ॥ ८२॥ दक्षय सगणो रुष्टः प्रययौ स्वालयं तदा॥ । कोपात्संभृतसंभारो तो यतुं चक्षु ॐकार ह ॥ ८३ ॥ न ददौ यज्ञभागं च मात्सर्याच्छूलपाणये ॥ दृष्ट्वा सती प्रकुपिता जनकं रक्तलोचना॥ ८३ ॥.निर्भत्स्यं च वहुँतरं हृदयेन विदूयता । यज्ञस्थानात्समुत्थाय जगाम मातुरंतिकम् । ८९ ॥ भविष्यं कथयामास त्रिकालज्ञा परात्परा ॥ यज्ञ /छ| भंगादिकं वापि स्वपितुश्च पराभवम्॥ ८६ ॥ पलायनं च देवानां यज्ञस्थानुद्धिरीश्वरम् ॥ मुनीनाद्यविजां चैव पर्वतानां तथैव ॐ ऊच॥८७॥ जयं शंकूरसैन्यानां स्नात्मनो मृत्युमेव च ॥ शोकात्पर्यटनं भर्तुर्विरहातुरचेतसा ॥ ८८ ॥ निर्माणं नेत्रसरसः प्रबोधं कु, |-|च जनार्दनात् । मूर्तिभेदात्पुनः प्रातिं विहारं तस्य तत्समम् ॥८९॥ अपरं भवितव्यं च सर्वमुक्त्वा जगाम सा ॥ मात्रा भगि' । नीभिश्च प्रतिषिद्ध च दुःखिता ॥ ९० ॥ बभूवादर्शनायोगात्सर्वासां सिदियोगिनी ॥ गत्वा सा जाह्नवीतीरं स्मृत्वा संपूज्य शंकरम्। झ| ॥ ९१ ॥ स्मृत्वा तचरणांभोजं देहं तत्याज सुंदरी ॥ गंधमादनद्रोणीस्थं शरीरं प्रविवेश ह ॥ ९२ ॥ संजहार पुरा येन देयानाम खिलं कुलम्॥ हाहाकारं प्रचकुछ सुराः सर्वेतिविस्मिताः ॥ ९३ ॥ जग्मुः शंकरसेनाश्च दक्षयजं विनश्य च ॥ पराभवं च सर्वेषां ॐ कृत्वा शोकातुराः पराः॥ ९४॥ सत्वरं सर्ववृत्तांतं कथयामासुरीश्वरम् ॥ श्रुत्वा प्रवृतिं संहर्ता सर्वरुद्रगणैर्युतः ॥ जगाम स्वर्णदी “तोरं यत्र देवीकलेवरम् । ९६॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे सतीदेहत्यागो नाम द्विच ॥१२४॥ ॐ त्वारिंशोऽध्यायः ॥ ४२ ॥ ॥ श्रीनारायण उवाच ॥ ॥ अथ दुर्गा महादेवस्सतीमूर्ति मनोहराम्॥ अम्लानपञ्चवक्त्रां तां शया ) छ।"