पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥६६॥ कामात्क्रोधात्तथा लोभान्मिथ्यासाक्षिप्रवादिषु ॥ पुण्यकर्मविहीनेषु पुण्यकर्मविरोधिषु ॥ ९६ ॥ स्थातुमेतेष्ठ निधेषु नाधिकारस्तव प्रभो ॥ ममापि वचनं सत्यं बभूव तत्क्षणं तव ॥ ५७ ॥ यास्यामि पतिसेवायै गच्छ तात स्वमंदिरम् ॥ धर्म उवाच ॥ ॥ धन्यासि पति भक्तासि स्वस्ति तेऽस्तु च संततम् ॥ ६९ ॥ वरं गृहाण द्स्यामि मत्परित्राणकारिणि । युवा भवतु भर्ता ते रतिशूरश्च कन्यके । ॥ ६० ॥ रूपवान्गुणवान्साध्वि संततं स्थिरयौवनः परमैश्वर्यसंयुक्ता त्वं भव स्थिरयौवना ॥ ६१ ॥ चिरजीवी भवतु स मार्फ ता। ता भव त्वं जीवनावधि ॥ ६३ ॥ गूदा भवंतु ते सापि कुबेरभवनाधिकाः माता चे दशपुत्राणां गुणिनां चिरजीविनाम् | ६४ ॥ स्वभर्तुरधिकानां च भविष्यसि न संशयः ॥ इत्येवमुक्त्वा संतस्थौ धर्मराजश्च पर्वत ॥ ६८॥ सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ॥ घर्मस्तमाशिषं युक्त्वा जगाम निजमंदिरम् ॥ ६६ ॥ पतिव्रतां प्रशशंस प्रतिसंसदि संसदि ॥ सा रेमे स्वामिना साईं यूना रहसि संततम् ॥ ६७ ॥ पथादव सत्पुत्रा तद्भरधिका गुणैः ॥ शैलेंद्र कथितं सर्वमितिहासं पुरातनम् ॥ ६८ ॥ दत्त्वाऽनरण्यः स्वसुतां ररक्ष सर्वसंपदम् । त्वमेव कन्यकां दत्त्वा सर्वेषामीश्वराय च ॥ ६९॥ रक्ष सर्वबंधुवर्गानात्मनः सर्वसंपदम्॥ सप्ताहे समतीते च दुर्लभेऽतिशुभे क्षणे ॥ ७० ॥ लग्नाधिपे च लभस्थे चंद्रे स्वतनयान्विते ॥ मोदते रोहिणीयुक्ते विशुदे चंद्रतारकेचें | ७ ॥ मार्गशीर्षे चंद्वारे सर्वदोषविवर्जिते ॥ सर्वसद्वदसंदृष्टे ह्यसद्वहविवर्जिते ॥ ७२॥ सदपत्यप्रदेतीव पतिसौभाग्यदायिनि अवैषध्यप्रदे सौख्यप्रदं जन्मन् िजन्मनि ॥ ७३ ॥ अर्जुनेमाविच्छेदायिनि परात्परे ॥ कन्यां प्रदाय देवाय त्वं कृती भर सानां रक्षणाय च । पल ९॥