पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दग्धायाः शांतिं कर्तुमहं क्षमः ॥ विहरस्व मया साईं जन्मेंदें सफलं कुरु ॥ १२॥ इत्येवमुक्तवतं तंस्वरथादवरुह्य च ॥ णुहीतुमुत्सुकं| हस्ते तमुवाच पतिव्रता ॥१३ ॥ पन्नोवाच ॥ ॥ दूरं गच्छगच्छ दूरं पापिष्ठ भूमिपाधम ॥ म चेत्पश्यसि कामेन सद्यो भस्म भवि यसि ॥ १४ ॥ पिप्पलादं मुनिश्रेष्ठं तपसा पूतविग्रहम् । विहाय त्वां भजिष्यामि स्त्रीजितं रतिलंपटम् ॥१८ ॥ १६ ॥ मां मातरं च स्त्रीभावं कृत्वा येन ब्रवीषि च ॥ भवि ष्यति क्षयस्तेन कालेन मम शापतः ॥ १७ । श्रुत्वा धर्मः सतीशापं नृपमूर्ति विहाय च॥ धृत्वा स्वमूर्ते देवेशः कंपमान उवाच तवतर्विलातुमागतस्तव सन्निधिम् । युष्माकं च मनो जाने तथापि देवबोधितः ।। २०॥ कृतं मे दमनं साध्वि न विरुद्ध यथोचितम् । शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता॥ २१॥ धर्म स्वधर्मे विज्ञातुं कालं कलयितुं क्षमः। विधातारं संविधातुं छु तस्मै कृष्णाय ते नमः ॥ २२॥ संहतुं यः क्षमः काले संहर्तारं भवं विभुः ॥ स्रष्टारं लीलया स्रष्टुं तस्मै कृष्णाय ते नमः ॥ २३ ॐ शठं विधातुं मित्रं च सुप्रीतिं कलहं क्षमः ॥ स्रष्टुं नष्टं तदेवं च तस्मै कृष्णाय ते नमः ॥ २४ ॥ शापं प्रदातुं सर्वाश्च सुखदुःखसँ वरान्क्षमः ॥ संपदं विपदं यो हि तस्मै कृष्णाय ते नमः ॥ २८ ॥ प्रकृतािर्निर्मिता येन् महाविष्णुश्च निर्मितः ॥ स्तस्मै कृष्णाय ते नमः॥ २६ ॥ येन शुक्लीकृतं क्षीरं जलं शीतं कृतं पुरा । दाहीकृतो हुताशश्च तस्मै कृष्णाय ते नमः ॥ २७ ॥ अतितेजः समुत्थाय तेजोरूपाय मूर्तये ॥ ऍणश्रेष्ठनिर्गुणाय तस्मै कृष्णाय ते नमः ॥ २८ ॥ सर्वस्मै सर्वबीजाय सर्वेषामंतरात्मने ॥४ सर्वबंधुस्वरूपाय तस्मै कृष्णाय ते नमः ॥२९॥ इत्युक्त्वा पुरतस्तस्यास्तस्थौ धमों जगद्रुः सा साध्वी तं च विज्ञाय सहसोद्धे कथं मनो मे विज्ञानं विडंबयसि किंकरीम् । यत्कृतं त्वत्कृते ब्रह्मन्नपराधो बभूव मे ॥ ३३२ ॥ त्वं च शप्तो मयाऽज्ञानात्रीस्वभावा