पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के. के.के. माता सुचाकुला ॥ पंडितो नीतिशास्त्रज्ञो बोधयामास भूमिपम् ॥ ३७ ॥ महिषीं च नृपसुतोन्कन्यकानीतिमुत्तमाम् ॥ अब वाशैि| सं• १३

  1. ..छ| दिनांते वा दातव्या कन्यका नृप ॥ ३८॥ पराय विश्रादन्यस्मै कस्मै वा दातुमर्हसि ॥ समात्रं ब्राह्मणादन्यं न पश्यामि जगत्रयेचें

१२२ " | झ|॥ ३९ ॥मुतां दत्वा च मुनये रक्षस्व सर्वसंपदम् ॥ राजकन्यानिमित्तेन सर्वसंपत्प्रणश्यति ॥ १४ ॥ सर्व रक्षति तत्त्यक्त्वा चै|" + अ• १२ | विना ते शरणागतम् । राजा प्राज्ञद्वचः श्रुत्वा विलप्य च मुहुर्मुहुः ॥ ४१॥ कन्यां सालंकृतां कृत्वा मुनींद्राय ददौ किल ॥ कांतां यहीत्वा स मुनिर्मुदितः स्वालयं ययौ ॥ २॥ पूजा सर्वान्परित्यज्य जगाम तपसे शुचा ॥ भर्तुश्च दुहितुः शोकात्प्राणांस्तत्याजसँ कुसुंदरीr&श पुत्राः पौत्राश्च भृत्याश्च सूच्छं प्रापुर्जेयं विना। अनरण्यस्तपस्तप्त्वा चिंतयन्राधिकेश्वरम् ॥&a गोलकनाथं संसेव्य छु। गोलोकं च जगामह ॥ बभूव कीर्तिमान्राजा ज्येष्ठपुत्रो नृपस्य च ॥ पुत्रवत्पालयामास प्रजाः सर्वा महीतले ॥ १४९ ॥ इतिश्रीब्रह्मवेछु आवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसम्वादे राधाकृष्णसंवादे एकचत्वारिंशोऽध्यायः ॥ ४१ ॥ ॥ वसिष्ठ उवाच ॥४ अथानरण्यस्य कन्या सिषेवे भक्तितो मुनिम् ॥ कृर्मणा मनसा वाचा लक्ष्मीनारायणं यथा ॥ १॥ एकादा स्वर्णद त्रातुं गच्छंतीं|झ ॐ सस्मितां सतीम् ॥ ददर्श पथि धर्मश्च मायया नृपलिंगकः ॥ २ ॥ चारुरगरथस्थश्च रत्नालंकारश्वषितः ॥ नवीनयौवनश्रीमा न्कामदेवसमप्रभः ॥ ३ ॥ हन्ना तां सुंदरीं रम्यामुवाच मायया विभुः॥ विज्ञातुमंतस्तत्वं च तस्याश्च मुनियोषितः॥ ४॥ ! धर्म७ उवाच । अयि सुंदरि लक्ष्मीव राजयोग्ये मनोहरे ॥ अतीव यौवनस्थे च कामिनि स्थिरयौवने । ८॥ जरातुरस्य वृद्धस्यू समीपे त्वंछु |न राजसे ॥.चंदनादुरुसंलिप्त राजसे राजवसि ॥६॥ विनं तप्सु निरतं सत्यलं मरणोन्मुखम् । विहाय पश्य राजेंद्रे रतिशूरं स्मराङ्क ॐ सुरम् ॥७॥ प्रानोति सुंदरं पुण्यात्सौंदर्य पूर्वजन्मतः॥ सफलं तद्भवेत्सवं रज़िालिंगनेन च ॥ ८ ॥ सहस्रसुंदरीकांतं कामशाङ्क ॐ|विशारदम् ॥ किंकरं कुरु म तेि परित्यक्ष्यामि ता अपि ॥ ९॥ निर्जले निर्जने रम्ये शैलेशले नदेनदे ॥ पुष्पोद्याने पुष्पिते च५ ॥१२२॥ ॐ सुगंधिषुष्पवायुना ॥१॥ मलये चन्दनारण्ये चारुचंदनवायुना ॥ विहरिष्यामि कामेन कामिन्या च त्वया सह ॥११॥ कामंज्वरेण