पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज.वै. क. रुपान्विता ॥ नोत्तस्थौ भूमिशयनाद्रोपीलक्षसमन्विता ६८॥ काश्चिच्चामहरहस्ताश्च काश्चित्सूक्ष्मांशुकांवराः धॐ सं० ४ पृ. काश्चिन्मालाकरा वराः ॥४९॥ वासितोदकराः काश्चिकाश्चित्पद्मकरा वराः॥ काश्चिसिदूरहस्ताश्च पानहस्ताश्च काश्चन ॥ ६०॥ ५ ॥ अ० ३ ॥श्च श्चित्कजलवाहिकाः ॥ वेणुवीणाकराः काश्चित्काञ्चित्कंकतिकाकगः ६१ ॥ काश्चिदाबीरहस्ताश्च यंत्रहस्ताश्च काश्चन सुगंधितेलहस्ताश्च काश्चन प्रमदोत्तमाः ॥ ६२ करतालकराः काश्चिद्दुहस्ताश्च काश्चन ॥ काश्चि न्मृदंगमुरजमुरलीतानकारिकाः ॥ ९३ संगीतनिपुणाः काश्चिकाश्चिन्नर्तनतत्पराः क्रीडावस्तुकराः काश्चिन्मधुहस्ताश्च काश्चन ९४ ॥ सुधापात्रकराः काश्चिदत्रिपीठकराः पराः ॥ वेषवस्तुकराः काश्चिकाश्चिचरणसेविकाः ९९॥ पुटांजलिकराः काञ्चित्काश्चित्स्तुतिपरा वराः एवं कतिविधाः संति राधिकापुरतो मुने ॥ ९६ ॥ वहिर्देशस्थिताः काश्चिकोटिशः कोटिशः|—| सदा ॥ काश्चिद्वारनियुक्ताश्च वयस्या वेत्रधारिकाः ॥ ९७ ॥ कृष्णमभ्यंतरं गंतुं न ददुर्द्धरसंस्थैिताः पुरःस्थितं तं प्राणेशं |राधा पुनरुवाच सा ॥ नानुरूपमत्यकथ्यमयोग्यमतिकर्कशम् ॥ ९८ ॥ हे कृष्ण विरजाकांत गच्छ मत्पुरतो हरे ॥ कथं दुनोपि मां लोप ६९ ॥ शीघ्र पद्मावतीं गच्छ रनमालां मनोरमाम् अथवा वन मालां वा रूपेणाप्रतिमां व्रज ॥ ६५ हे नदीकांत देवेश देवानां च गुरोर्गुरो ॥ मय ज्ञातोसि भद्रं ते गच्छगच्छ ममार्जुमाव ६१ ॥ शश्वत्ते मानुषाणां च व्यवहारस्य लंपट लभतां मानुषीं योनिं गोलोकाद्रज भारतम् ॥ ६२ ॥ हे सुशीले शशिकले हे पद्मावति माधवि ॥ निवार्यतां च धूर्ताऽयं किमस्यत्र प्रयोजनम् ६३ ॥ राधिकावचनं श्रुत्वा तमूचुर्गापिका हरिम् ॥ |हितं तथ्यं च विनयं सारं यत्समयोचितम् ॥ ६७ ॥ काश्चिदूचुरिति हरे गच्छ स्थानांतरं क्षणम् ॥ राधाकोपापनयने ह्याग |मिष्यामहे वयम् ॥ ६६ काश्चिदूचुरिति प्रीत्या क्षणं गच्छ गृहांतरम् । त्वयैव वर्धिता राधा वां विना कं च वक्ष्यंति ॥ ६६ माल्यालंकारहम्ना-इति पा ० । २ मधुरेनि पा० ३ मंस्थितम्-इति पा० ममाश्रयान्-इति पा ० कश्च ग्झतने पा० तलंपट