पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रम्यमचिमणं निषेधच । ईषदास्यमसन्नास्यं सुप्रसन्नं त्रिलोचनम् ॥ ७८ ॥ मालाएँ पंच्डै ज्ञात | | असं• ४ ई. ॥ वरं वृण्वित्युक्तवंतं सुन्दरं चंद्रशेखरम् ॥ ७९ ॥ हृदयस्थं हरं दृङ् मनसा तं ननाम सा । वरं वने मानसे सा त्वंपर्क 5"|अंतिर्मे भवेति न च॥८०॥ एवं दत्त्वा शिवस्तस्य चांतर्धानं चकार सः ॥ न दृष्णू दि तं दुर्गं संप्राप्य चेतनां पुनः ॥ ८१॥ ददर्श |ॐ |अ• ४• १७ चक्षुरुन्मील्य भिक्षुकं गायकं पुरः ॥ नृत्यसंगीततः सा तु भिक्षुकस्य च मेनका ८२ ॥ दृढं ययौ सा रत्नानि स्वर्णपात्रस्थितानिऊ व. भिक्षां ययाचे भिक्षुस्तां दुर्गा नान्यां गृहीतवान् ॥८३ ॥ पुनश्च नर्तनं कर्तुमुद्यतः कौतुकेन च॥ मेना तद्वचनं श्रुत्वा चुकोट्स लप विस्मयं ययौ ॥ ८ ॥ भिक्षुकं भर्सयामास बहिः कर्तुमुवाच तम् ॥ पत्री त्रिलोकनाथस्य शिवस्य परमात्मनः ॥ ८९॥४ |याशमिमां क्त्वा नारायणाचां प्रकुर्वतं च दूरं रौशातीरे कुरु सुभाषिणम् मनोहरे । ॥ ८७ एतस्मिन्नंतरे ॥ तन्मूर्तिध्यानविश्लेषशोकादुद्विग्नमानसः तवागिरिः स्वालयमाययौ। ८६॥ ॥ ददर्श श्रुत्वा पुरतो मेनामुखाद्वार्ता भिक्षु प्रांगणस्थं जहास मनोहरम्छ च चुकोप | इस ॥८८॥ आज्ञां चकार स्वचरं बहिः कर्तुं च भिक्षुकम् ॥आकाशमिव दुःस्पर्श प्रज्वलंतं स्वतेजसा ॥८९॥ न शशाक बहिः कd|चें समीपं गंतुमक्षमः॥ दी भिक्षुकं शैलः झणं चारुचतुर्युजम् ॥९०किरीटिनं कुंडलिनं पीतांबरधरं परम् ॥ सुवेषं सुंदरश्याममीय दास्यं मनोहरम् ॥ ९१॥ चंदनोक्षितसर्वागं भक्तानुग्रहकातरम्. । यद्यत्पुष्पं प्रदत्तं च पूजाकाले गदाभृते ॥ ९२॥ गात्रे शिरसि छु। तत्सर्वं भिक्षुकृस्य ददर्श हू। धूपः प्रदीपो यो दत्तो नैवेयं वा मनोहरम् ॥ ९३ ॥ द्र्श शैलस्तत्वं भिक्षुकस्य पुरः स्थितम्॥ झुणंडु ददर्श द्विभुजं विनोदसुरलीकरम् ॥ ९४ ॥ गोपवेषे किशोरं च सस्मितं श्यामसुंदरम् । मयूरपिच्छचूडं च रत्नालंकारभूषितम् ॥|४ | ९६ ॥ चंदनोक्षितसर्वागं वनमालाविभूषितम् ॥ झणं ददर्श स्वच्छं च शंकरं चंद्रशेखरम् ॥ ९६॥ त्रिशूलपट्टिशकरं व्याघ्रचर्मा छ। वरं , परम् ॥ विश्वतिगात्रमलमस्थिमालाविभूषितम्॥ ९७ ॥नागयज्ञोपवीतं च तप्तस्वर्णजटाधरम् ॥ डमरुभृगहस्तं च सुप्रशस्तं छ ॥११०॥ मनोहरम् ॥९८ ॥ प्रजप्तं हरेर्नाम घेताब्जबीजमालया ॥ ईषदास्यप्रसन्नास्यं भक्तानुग्रहकातरम् ॥ ९९ ॥ स्वतेजसा प्रज्वलंतं| —