पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. . के. रैव तत्याज़ शैलकन्यका ॥ सुखे दगंयितुं यया तद्भूव सखीगणे॥६४॥ सुराभ रविमाश्वस्य सर्वे जग्मुः स्वंमंदिरम् । प्र/: | सं• ४ g. म्य दंडवद्भद्रे शोकादुद्विग्नमानसः ॥ ६० ॥ स्तुत्वा रुदित्वा शोकेन भयेन कामकामिनी । कोपरक्तेक्षणं रुद्रं राधिके स्वालयं ययौ ""ङ| ६१ ॥ न जगाम पितुर्गेहंपार्वती सा तु लक्या । स्वालिभिर्वीर्यमाणापि जगाम तपसे वनम् ॥ ६२ ॥ प्रजग्मुः सहचारिण्यश्च अ० १० १५ फुस्तत्पयाच्छोकविह्वलाः । मातृभिर्वीर्यमाणा सा स्वर्णदीतीरजं वनम् ॥ ६३ ॥ सुचिरं च तपस्तत्र सा संप्राप त्रिलोचनम् ॥ रतिः|ऊ| ॥ ६ ॥॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥ श्रीराङ्क आधिकोवाच ॥ ॥ अहो विचित्रं चरितमपूर्व किं श्रुतं विभो ॥ सुन्दरं श्रुतिपीयूषं निगूढं ज्ञानकारणम् ॥ १ ॥ न विशयं समासं ॐ ऊच श्रुतं न व्यासमीप्सितम् । अधुना श्रोतुमिच्छामि विस्तीर्णं कथय प्रभो ॥ २॥ किं किं तपः कठोरं च चकार पार्वती स्वछं इयम् ॥ ॐ कं वरं वा संप्राप्य कथप मद्रेश्वरम्॥ ३॥ रतिः केन प्रकारेण जीवयामास मन्मथम् । पार्वतीशिवयोः कृष्ण विवाहंझ लवणीय प्रभो ॥ ४ ॥ तयो रहसि संभोगं पापिनां पापमोचनम् ॥ कथ्यतां करुणासिंधो दुःखिनां दुःखमोचनम् ॥९॥ दंपतीविरहो/। कुक्तिय कर्णज्वाला च योषितः ॥ श्रोतुं कौतूहलं कृष्ण पुनः संमेलनं तयोः ॥ ६॥ अग्निज्वाला विषज्वाला क्षमा सोढं च योषिके तः ॥ दंपतीविरहज्वाला न श्रोतुं च क्षणं क्षमा ॥ ७ ॥ राधिकावचनं श्रुत्वा विस्मितश्चकिताननः ॥ विस्तीर्णं वक्तुमारेभे हृदयेनङ् विदूयता ॥८॥ दंपतीविरहोक्तिं च यां राधा श्रोतुमक्षमा ॥ विच्छेदे शतवर्षीये किमस्या भविता मम ॥ ९ ॥ इत्येवं मानसे त्या मायेशो माययान्वितः॥ कृपासिंधु कृपया कथां कथितुमुद्यतः ॥ १० ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ प्राणाधिके कुराचिके त्वं श्यतां प्राणवठभे॥ प्राणाधिदेवि प्राणेशि प्राणाधारे मनोहरे ॥ ११ ॥ वटमूलाढ्ते रुद्र पार्वती तपसे ययौ ॥ पुनःपुनः । छ| 39a छ|स्वभातं पित्रा च विनिवारिता ॥१२ गत्वा सा स्वर्णदीतीरं स्रात्वा त्रिषवणं मुदा ।। संदेशे च मया दत्तं जजाप तं मठं खुदा॥३२||