पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२.वै. क. |आदर सत्वरम् ॥ ६ ॥ कृष्णाज्ञया च विरजा विधाय तनुमुत्तमाम् ॥ आजगाम हरेरग्रे साक्षाद्वधेव सुंदरी ॥ ७ ॥ पीतवस्त्रपरीधानाङसं• ४ - |स्मेराननसरोरुहा ॥ पश्यंतं प्राणनाथं च पश्यंती वक्रचक्षुषा॥ ८॥ नितंबश्रोणिभारार्ता पीनोन्नतपयोधूरा ॥ मानिनी मानिनीनांऊ| ॥ ४ ॥ अ० ३ " ? "iञ्च गजेंद्मंदगामिनी॥ ९॥ सुंदरी सुंदरीणां च धन्या मान्या च योषिताम् ॥ चारुचंपकवर्णाभा पकविंवाधरा वरा ॥ १० ॥ पकड़े झ|दाडिमबीजाभदंतपंक्तिमनोहरा। शरत्पार्वणचंद्रस्या फुर्वेदीवरलोचना ॥११॥ कस्तूरीबिंदुना सार्ध सिंदूरबिंदुभूषिता। चारुपत्रक छ|शोभाढया मुचारुकबरीयुता ॥ १२॥ रत्नकुंडलगंडस्था भूषिता रत्नमालया ॥ गजमौक्तिकनासाग्रा मुक्ताहारविराजिता ॥ १३ ॥४ |रनकंकणकेयूरचारुशंखकरोज्ज्वला ॥ किंकिणीजालशब्दाढय रत्नमंजीररंजिता ॥ १३९ ॥ तां च रूपवतीं दृष्ट्वा प्रेमोद्रेका छ|जगत्पतिः॥ चकारालिंगनं तूर्णं चुबूब च मुहुर्मुहुः ॥ १९॥ नानाप्रकारेश्रृंगारं विपरीतादिकं विभुः ॥ रहूस प्रेयसीं प्राप्य चकारसँ झ|च पुनःपुनः ॥ १६ ॥ विरजा सा रजोयुक्ता धृत्वा वीर्यममोघकम् । सद्यो बभूव तथैत्र धन्या गर्भवती सती ॥ १७॥ दधार गर्भमीछे ॐ|शस्यं दिव्यं वर्षशतं च सा । ततः मुषाबू तवैव पुत्रान्सप्त मनोदूरान् ॥ १८ ॥ म्ता सा ससृपुत्राणां श्रीकृष्णस्य प्रिया सती ।ङ्क |तस्थं तत्र सुखासीना साढे पुत्रैश्च सप्तभिः ॥ १९ । एकदा हरिणा सार्दू छंदारण्ये च निर्जने ॥ ख़िज़हार् पुनः साध्वी श्रृंगाराङ| ॐसक्तमानसा ॥ २० ॥ एतस्मिन्नंतरे तत्र मातुः क्रोडं जगाम ह ॥ कनिष्ठपुत्रस्तस्याश्च भ्रातृभिः पीडितो भिया ॥ २१ ॥४ ॐ|भीतं स्वतनयं दृङ् तत्याज तां कृपानिधिः । क्रोडे चकार बालं सा कृष्णो राधागृहं ययः२२॥ प्रचोध्य बालं सा साध्वी झ| छ|ददर्शातिके प्रियम् विललाप भृशं तत्र श्रृंगारातृप्तमानसा ॥ २३ ॥ शशाप स्वसुतं कोपाल्लवणोदो भविष्यसि ॥ कदापि ते जलंक झ|केचिन्न खादिष्यंति "जीविनः ॥ २४ ॥ शशाप बालान्सर्वांश्च यांतु मूढा महीतलम् ॥ गच्छध्वं च महीं मूढा जंबुद्वीपं मनोह ॐ|रम् ॥ २९६ ॥ स्थितिर्नेकत्र युष्माकं भविष्यति पृथक्पृथक् ॥ द्वीपेद्वीपे स्थितिं कृत्वा तिष्ठंतु सुखिनः सदा ॥ २६ ॥ दीपस्थाभिXI॥ ४ ॥ ॐ|नदीभिश्च सह कीडंतु निर्जने ॥ कनिष्ठो मातृशापाच्च लवणोदो बभूव ६ ॥ २७ ॥ कनिष्ठः कथयामास मातृशापं चक्षु मे