अभयं सुझाच कृपानिधिः अगोचवचनं सत्यं नीतिसारं मनोहरम् ॥ ७४॥ ॥ श्रीनारायण उवाच ॥ ॥ शृणु । • ४६
•७'॥ सुखसुतोल्य
प्रवक्ष्ये सांप्रतम्॥ त्यज लयां जगन्नाथ हृद्यज्वरभषिणीम्। ७६ सत्कीर्तिरपकीर्तिव सुप्रतिष्ठापद्रवः
॥ "
इक्षुद्रणं चैव महत् भवत्येव स्त्रकृर्मणा ॥७७सर्वेषामपि सर्वेभ्यः स्वकर्म बलवत्तरम्। तस्मात्संतः प्रकुर्वंति नित्यं सत्कर्म संततम् ऊअ• ३
||॥७८॥ केचित्कुर्वंति निस्लं सर्वेषामपि कर्मणाम् । कृतं कर्म परं भुक्वा हरिपादाब्जूचेतसः ॥ ७९ ॥ कुकर्मणश्चपकीर्तिस्ततो
ला भवेद्भवम्॥ सुकृर्मणः सुप्रतिष्ठा सर्वत्र निर्मलं यशः॥८०॥ कालेन रजसा देहो बलं रूपं शुभाशुभम् ॥ कीर्तिर्या त्रिगुणा
चेवं मोह-पयशो विधे ॥ ८३॥ झणव्रणापवादाश्च जंतूनां यांति कालतः । महतां तो च पूर्वोक्तो नेतरश्च कदाचन ८२ ॥
॥
सदापकीर्तिर्वसति परस्त्रीषु च वस्तुषु । तस्मात्ते नैव गृहंति संतः स्वकृशकारणे॥ ८३ ॥ स्मर मामंतरे ब्राने मदीयं विषयं कुरु ॥
अतस्ते न मनो लोलं भविता परवस्तुषु ॥८३ ॥ योषिद्पा च मे माया सर्वेषां मोहकारिणी । लीलया कुरुते मोहं स्वात्मारामस्य
संततम् ॥८॥ नानाप्नुद्राश्रये देशे रागिणां संततं रतिः॥स्तनाभिधे मांसपिंडऽधरे लालालयेऽशुचौ ॥८६॥ श्रोणिवक्रस्तनं तासा
मदेवालयं सदा । तस्मात्ते न हि पश्यंति संतो हि धर्मभीरवः ॥८७॥ को धर्मः किं यशस्तेषां का प्रतिष्ठा च कं तपः। किं बुदि
या दानं च परस्त्रीषु च यन्मनः ॥ ८८ ॥ इहाप्यपयशो दुःखं नरकेषु परत्र च ॥ वासः प्रहारस्तेषां च ताडनैः कृमिभक्षणेः
८९॥ सुखबीजं मुखं मत्वा मूढाश्च देवदोषतः ॥ परस्त्रीसेवनं प्रीत्या कुर्वंति संततं मुदा ॥ ९०॥ उत्तमा मत्पदांभोजं सत्कर्म
अध्यमाः सदा॥ स्मरंति शश्वद्धमाः परस्त्रीसेवनं मुदा ॥ ९१ ॥ विपत्तिः संततं तस्य पवस्तुषु यन्मनः । विशेषतः परंस्त्रीषु
सुवर्णञ्च च सुमिषु ॥ ९२॥ देवात्परस्त्रियं दृष्ट् विरमेयो हरिं स्मरन् ॥ दृष्णू पसुवर्णं च इस्तप्रक्षालनाच्छुचिः ॥ ९३ ॥ सततं नैव
संसक्तः संतःस्वनी कामतः ॥ यक्ष्मव्याधिज्ञानदानिलोकनिंदाभयेन च ॥ ९४ ॥ तपस्विनस्तपस्यायशास्त्रार्चितासु पंडिताः ॥ङ्क १०
||योगिनो योगर्चितासु वेदार्थेषु च वैदिकाः॥ ९६ ॥ साध्व्यश्च पतिसेवासु गृहस्या हकर्मसु ॥ विषयेषु विषयिणो मतो मम सेव
"
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
