पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चली आ पत्नी च आमुक्तयोर्मित्रपत्नी च तत्प्रभुः ॥ ६३ ॥ प्रसूः पित्रोस्तथा भ्रातुः पत्नी खः स्वकन्यकाः ॥ जननी तत्सप च भगिनी सुरभी तथा ॥ ६४ ॥ स्वाभीष्सुरपत्नी च धात्रिकान्नप्रदायिका ॥ गर्मधात्री स्वनाम्ना च भयाद्धातुप कामिनी ७९६ ॥ एता वेदप्रणीताश्च सर्वेषु मातरः स्मृताः ॥ एतास्वपि च सर्वासु न्यूनता नास्ति कासु च ॥ ६६ ॥ कन्यादातान्नदाता च ॐज्ञानदाताभयप्रदः जन्मदो मंत्रदो ज्येष्ठभ्राता च पितरः स्मृताः ॥ ६७ ॥ एता वहंति ये मूढ य एताञ्जनकानपि ॥.पच्यं छ| ६९ त्वमेव विश्वकर्ता च शास्ता वै शमनस्य च स्वयं विधाता जगतां तेन हासि कन्यकाम् ॥ ६० ॥ अस्माकं पुरतो दूरं गच्छ कामार्तमानस ॥ न कुम भस्मसास्कर्तुं शक्ताश्च जनकं वयम् ॥ ६१ ॥ गुरोदंषसहस्राणि शंतुमर्हति पंडिताः ॥ सर्वगं तं ॐ|विनिघ्नंति नीतिज्ञाः स्वगुरुं विना ॥ ६३ ॥ गृहृतं यदि सर्वस्वं शप्तं निधुरं गुरुम् । साधवस्तं न निंदंति प्रणमंति स्वभक्तितः |॥ ६३ ये द्विषंति च निंदंति गुरुमिष्टं सुरात्परम् ॥ पच्यंते तेंऽधकूपे च यावच्चंद्रदिवाकरौ ॥ ६९ ॥ पुरीषं अंजुते नित्यं क्षुभिताङ ॐयमताडनैः ? सर्पप्रमाणकोटेश्च दंशिताश्च दिवानिशम् ॥ ६८॥ इत्येवमुक्त्वा मुनयः प्रणेमुस्तत्पदांबुजम् ॥ सर्वं भवति देवेन प्रशां|४ तपनस् पृथुश् ॥ ६६॥ उन्मुखा मुनयः सर्वे बभूवुश्च स्वकर्मणि ॥ ब्रह्म शरीरं संत्यक्तुं श्रीडया च समुद्यतः ॥६७! योगेन भित्त्वा षट्चकं सर्वान्प्राणान्निरुदम च ॥ झरंभं समानीय तत्याज स्वेन वर्मना ॥६८मनसा श्रीहरिं स्मृत्वा नमस्कारं चकार ह॥ न मे मनः परद्रव्ये भविता स्तोकमीश्वर ॥६९॥ प्राणत्यागात्परं दुःखमयशश्च यशस्विनाम् ॥ बभूव हृदि कृत्वैकं ब्रह्मा लीनश्च ब्रह्मणि ॥ |3| ७० ॥ कन्या तातं मृतं दृङ् विलप्य च भृशं मुहुः । योगेन देईं तत्याज सा प्रलीना च ब्रह्मणि ॥७१ मृतं तातं च भगिनीं दृङ् च ऊ सुनिपुंगवाः ॥ सस्मरुः श्रीहरिं कोपात्स्वात्मारामं विलप्य च॥॥७२॥नारायणो मदंशश्च कृपयागत्य सत्वरम् ॥ ब्रह्माणं जीवयामास महानाउवां च ताम् ॥ss । अझ पुरो इरिं दृशं वरं वने स्म वांछितम् । भक्तिं त्वचरणे शश्वन्निश्चलामनपायिनीम् ॥७॥ अह्माणं