पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. ६. ठ. वोढं च कविं पंचशिखं विभुम् ॥ ३२ ॥ असितं कपिलं सिद्धे सिदान्मम कलोद्भवांत ॥ तालिबान्पंचवर्षीयान्पिता स्रष्ट जगा • & द ह॥ २३ ॥ प्रजाः स्रष्टुं प्रेरकं च जनकं तेऽवमन्य च॥ प्रजग्मुस्तपसे तूर्णं ममार्चनपरायणाः ॥ ३७ ॥ तदा रुष्टो जगद्धता पुनःड्ड 3-६॥ पुत्रान्विनिर्ममे ॥ रुद्रानेकादश वरानुदतो भीमविग्रहान पुत्रान्विनिर्ममे ॥ योगी योगेन अ• ३ " की "युनिसच खगदुः न देखो बभूव ह॥ कन्या षोडशवर्षीया रत्नभूषणभूषिता ॥ ३९॥ उवाच पुत्रं स विधिः सुदीप्तं पुरतः स्थितम् ॥ दुर्निवार्यं मक |ग्रां स्वात्मारामं मनोहरम् ॥ ४० ॥ ॥ ब्रह्मोवाच । |ामधिष्ठानं करिष्यसि ॥ ४१ ॥ संमोहनं समुद्गं बीजस्तंभितकारणम् ॥ उन्मत्तबीजं ज्वलदं शश्वचेतनहारकम् । ४२ ॥ प्रय तान्मया द्विधिः ॥ हृञ्चोवाच दुहितरं वरं दातुं समुद्यतः ॥ १४ ॥ एतस्मिन्नंतरे कामो मनसालोच्य मंत्रणाम् ॥ कर्तुं शश्नपरीक्षां च बाणां विशेष अणि ॥ ४८॥ मंत्रपूतेथ बाणेश्च दुर्वाणैः स्मरणेन च ॥ अतिविदो महायोगी मूर्छितो इतचेतनः ॥ ७६ ॥ क्षणेन चेतनां शाप्य ददर्शने च कन्यकाम्॥ तसंभोक्तुं मनधके सा दुद्राव भिया सती॥ ६७ ॥ दृङ् पश्चाच पितरं धावंतं हतचेतनम् । छैजगाम शरणं शीगं भ्रातृण च तपस्विनाम् ॥ १८ ॥ ते तां समीपे संस्थाप्य तसूनुः पितरं क्रुधा । हितं तथ्यं च वेदोकं नीतिसारं परं वचः ॥ ४९ ॥ ॥ ऋषय ऊचुः ॥ अहो किमेतजनक कर्म तेऽतिविगर्हितम् । नीचानां चरितं यत्तत्करोषि, व जगदिवे ॥८• पश्चूंति सततं संतः प्रमिव् परस्त्रियम् । ये ते सर्वत्र पूज्याय परत्रेह जितेंद्रियाः॥ ९७ ॥ त्वं स्वयं वेदकर्ता | b• 3च कन्यां संभोक्तुमिच्छसि ॥ कन्या च मातृवर्गेषु प्रविष्टा च श्रुतौ श्रुता ॥२ ॥ गुरोः परली राजपली विप्रपली च याङ्क