|
|चंदनागरुकस्तूरीकुंकुमद्वचर्चितेः ॥ ६९ ॥ पारिजातप्रसूनानां कोटितल्पविराजितम् ॥ कोटिघंटासमायुक्तं पताकाकोटिभिर्छ|छै|
|तम् ॥ ६६ ॥ रत्नशय्याकोटिभिश्च चित्रवत्रपरिच्छदैः॥ चंदनातैर्युपकानां कुंकुमैश्च विचित्रितेः ॥ ९७ ॥ पुष्पोपधानसंयुक्तं ।
झ|गुंगाराद्दभिरन्वितम् ॥ अदृश्यैरश्रुतैर्देव्येः सुंदरेश्च विभूषितम् ॥ ६८ ॥ एवंभूताद्रथात्तर्णमवरुह्य हरिप्रिया,॥ जगाम सहसा देवी तं ”
| रत्नमंडपं मुने ।। ६९॥ द्वारे नियुक्तं ददर्श द्वारपालं मनोहरम् । लक्षगोपैः परिवृतं
गच्छ स्मेराननसरोरुहम्
दूरं गच्छ रतिलंपटकिंकर
॥ ६० ॥ गोपं श्रीदाम
नामानं श्रीकृष्णप्रियकिंकरम् । तमुवाच रुषा देवी रक्तपंकजलोचना ॥ ६१ ॥ दूरं । कीदृशंदें
मत्परां कांतां द्रक्ष्यामि त्वत्प्रभोरहम् ॥ ६२ ॥ राधिकावचनं श्रुत्वा निःशंकः पुरतः स्थितः । तामेव न दद गंतुं वेत्रपाणि[ऊ
||र्महाबलः ॥ ६३ ॥ तृणं च राधिकायश्च श्रीदामानं सकिंकरम् । बलेन प्रेरयामासुः कोपेन स्फुरिताधराः ॥ ६४ श्रुत्वा
|कोलाहलं शब्दं गोपिकानां हरिः स्वयम् ॥ ज्ञात्वा च कोपितां राधामंतर्धानं चकार ह ॥ ६८ ॥ विरजा राधिकाशब्दादंतर्धानं|छ।
हरेरपि ॥ दृष्ट्वा राधां भयार्ता सा जहौ प्राणांश्च योगतः ॥ ६६ ॥ सद्यस्तत्र सरिद्षं तच्छरीरं वभूव ह ॥ व्याप्तं च वर्तुलाकारं तय||
लोकुमेव च ॥ ६७ ॥ कोटियोजनविस्तीर्ण प्रस्थेतिनिम्नमेव च । देवें दशगुणं चारु नानारत्नाकरं परम् ॥ ६८ ॥ ॥ । इति|3|
श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे विरजानंदप्रस्ताववर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥ ॥ श्रीनारायण
|cवाच । । राधा रतिगृहं गत्वा न ददर्श हरिं मुने । विरजां च सरिसृपां दृष्टा गेहं जगाम सा ॥३॥ श्रीकृष्णो विरजां दृष्ट्वा सरिद्रेप|४|
| प्रियां सतीम् उच्चै रुरोद विरजातीरे नीरमनोहरे ॥ २ ममांतिकं समागच्छ प्रेयसीनां परे वरे । त्वया विनाहे सुभगे कथं जीवामि||
दरे ॥३॥ नयधिष्ठामि देवि त्वं भव मूर्तिमती सती । ममाशिपा रूपवती सुंदरी योषितां वरा ॥८॥। पूर्वरूपाचा भाग्यादिदानीं|
सुभगा भव । पुरातनं शरीरं ते सरिदपमभूत्सति ॥ ८॥ जलादुत्थाय चागच्छ विधाय तनुमुत्तमाम् ॥ अष्टौ सिदोर्मया दत्ताः सुरसुं|X
१ उतनां नुम-इनं वा पाठेः ।
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
