पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुम् ॥ ३७॥ गंगां प्राच्यानुवेण भ्रति चेन्समलो नरः ॥ सुच्यते सर्वपापेभ्यः पुनर्यदि न लिप्यते ॥ ३८॥ कलौ पंच ॐ|d•e सहसाब्दं स्थितिस्तस्याश्च भारते । तस्यां च विद्यमानायां कः प्रभावः कलेरदो ॥३९॥ कूलौ दशसहस्राणि वर्षाणि प्रतिमा मम। तिङति चपुराणानि प्रभावस्तत्र कः कलेः॥ १०॥ अतलं याति या धारा सा च भोगवती स्मृता ॥ पयःफेननिभा शश्चदतिवेगXअ• ३४ वती सदा ॥४१॥ आकरामूल्यरत्नानां मणींद्रणां च संततम् ॥ नागकन्याश्च यत्तीरे कीडंति स्थिरयौवनाः ॥ ४२॥ स्वयं देवी च वैकुंठं वेष्टयित्वा च संततम् ॥ सहस्रयोजना प्रस्थे दैघ्र्ये च लक्षयोजना ॥ ४३ ॥ अस्या विनाशः प्रलये नास्त्येव दुहितुर्मम ॥४॥ नानारत्नाकरं दिव्यं तत्तीरं सुमनोहरम् ॥ ४८ ॥ इत्येवं कथितं सर्वं जाह्नवीजन्म पुण्यदम् । ब्रह्मणश्च प्रतीकारो भोहिनीशापतः पृथु ॥ ६६॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे जाह्नवीजन्मप्रस्तावोनाम चतुस्त्रिंशोऽध्यायः |॥ ३४ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ नारायण ब्रह्माणमुवाच कृपया पुनः ॥ दृष्टा गंगां च सर्वे तां मम मायां च मेनिरे ॥ १ ॥ ॥ श्रीनारायण उवाच ॥ ॥ उत्तिष्ठ गच्छ भद्रं ते भविष्यति चतुर्मुख । अत्र स्रात्वाभिशप्तस्त्वं पूतो भव ममाज्ञया ॥२॥ त्वं चेत्। यं स्वयं पूतः स्पर्श वांछंति तानि ते । वेष्णवेशस्य तीर्थानि सर्वाणि सततं मुने॥ ३ ॥ तथापि शापमुक्तस्त्वमत्र प्रकृतिहेलनात् । अहंकारश्च सर्वेषां पापबीजममंगलम् ॥१॥ शीतुं वं गच्छ गोलोकं ममालयं परात्परम् । प्रकृत्यंशां मंगलदां तत्र प्राप्स्यसि भार ग् ॥ ६४ प्रकृतिं भज कल्याण सृष्टिबीजस्वरूपिणीम् ॥ अहो कल्पांतपर्यंतं तपस्तप्तं त्वयाधुना ॥ ६॥ तव मंत्रं न यहूति केपि वेश्याभिशापतः । यदन्यदेवपूजायां तव पूजा भविष्यति ॥७॥ त्वमेव जगतां धाता स्वात्मारामश्च योषितः॥ सर्वरूपी च पूजा च सर्वदेहेषु सर्वतः ॥८॥ तदा ममाज्ञया ब्रह्मस्नात्वा च जाह्नवीजले । शीघ्र जगाम गोलोकं मां प्रणम्य जगद्रुः ॥ ९ ॥ ते कि कुनयः सर्वे प्रजग्मुः स्वालयं मुदा ॥ सुनिर्मलं मम यशो गायंतश्च पुनःपुनः ॥ १० ॥ विधिरागत्य गोलोकं संप्राप्य भारत • संतीम सर्वविद्याधिदैवीं तां मदजविनिर्मिताम्॥ ११ वागीश्वरी च संप्राप्य ब्रह्म प्रमुदितः स्वयम् ॥ कामास्राणां च व्या हा