.. रख हरे,मॉ च निमन् कामसागरे । दुष्कीर्तिजलंपणं च दुष्पारे बहुसंकटे ॥ ७३ ॥ भक्जेिविस्मृतिबीजे च विपत्सोपान्दुस्तरे । 5• ®
जन्मोर्मिसंघसहिते योषित्रकौघसंकुले । रतिस्रोतःसमायुक्ते गंभीर घोर एव च अ• २
•२॥ ॥७६॥ बुदया तरण्या विज्ञानेरुद्धरास्मानतः
|स्वयम् ।स्वयं च त्वं कर्णधारः प्रसीद मधुसूदन॥७७। मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि ॥ संति विश्वेश विधयो हे विश्वे
धर माधव ॥ ७८॥ न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः । तथापि नः स्वूश कामे त्वद्भक्तिव्यवधायके ॥७९॥ हे नाथ करुणा
|सिन्धो दीनबन्धो कृपां कुरु । त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ ८० ॥ इत्युक्त्वा जगतां धाता विररामं सनातनः।
ब्रह्मोहिनीसंवादे ॥ ३२ ॥ ॥ श्रीकृष्ण हैं।
उवाच ॥ ॥ कृत्वा ब्रह्मा हरेः स्तोत्रं तस्थौ तस्याः समीपतः॥ मनोमत्तगजेंद्र चे कामासक्तं निवारयन् ॥ १ ॥
मया दत्तेन राधिके॥ उवाच मोहिनी तं च परिहासपरं वचः॥ २॥ ॥ ॥ इंगितेनैव नारीणां सद्यो मत्तं
भवेन्मनः । करोत्याकृष्य संभोगं यः स एवोत्तमो विभो ॥ ३ ॥ ज्ञात्वा स्फुटमभिप्रायं नार्या संप्रेषितो हि यः । यथात्करोति
|श्रृंगारं पुरुषः स च मध्यमः॥ 8 । पुनःपुनःशेषितव खिया कामार्तया च यः॥ तया न लिप्तो रहसि स जीवो न पुमानको ॥
तपस्वी कामी वा त्यजेत्स्त्रियमुपस्थिताम् ॥ व्रजेत्परत्र नरकमपूज्यश्च भवेदिह ॥ ६ ॥ नैषुश्रीर्जुष्टरूपश्च भ्रष्खद्धिर्भवेद्भवम् ॥ स ॥१०२
सद्यः छीक्त याति ब्रह्मञ्छापेन योषितःउत्तिष्ठ जगतीनाथ पारं कुरु स्मरार्णवे ॥ निमग्नां दुस्तरे घोरे कर्णधार भयानके॥८॥
अतीव निर्जनस्थाने सर्वजंतुविवर्जिते । सुगंधिवायुना रम्ये पुंस्कोकिलरुतश्रुते ॥ ९ सततं वन्मनस्क मां दासीं जन्मनि।
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
