पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. रख हरे,मॉ च निमन् कामसागरे । दुष्कीर्तिजलंपणं च दुष्पारे बहुसंकटे ॥ ७३ ॥ भक्जेिविस्मृतिबीजे च विपत्सोपान्दुस्तरे । 5• ® जन्मोर्मिसंघसहिते योषित्रकौघसंकुले । रतिस्रोतःसमायुक्ते गंभीर घोर एव च अ• २ •२॥ ॥७६॥ बुदया तरण्या विज्ञानेरुद्धरास्मानतः |स्वयम् ।स्वयं च त्वं कर्णधारः प्रसीद मधुसूदन॥७७। मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि ॥ संति विश्वेश विधयो हे विश्वे धर माधव ॥ ७८॥ न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः । तथापि नः स्वूश कामे त्वद्भक्तिव्यवधायके ॥७९॥ हे नाथ करुणा |सिन्धो दीनबन्धो कृपां कुरु । त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ ८० ॥ इत्युक्त्वा जगतां धाता विररामं सनातनः। ब्रह्मोहिनीसंवादे ॥ ३२ ॥ ॥ श्रीकृष्ण हैं। उवाच ॥ ॥ कृत्वा ब्रह्मा हरेः स्तोत्रं तस्थौ तस्याः समीपतः॥ मनोमत्तगजेंद्र चे कामासक्तं निवारयन् ॥ १ ॥ मया दत्तेन राधिके॥ उवाच मोहिनी तं च परिहासपरं वचः॥ २॥ ॥ ॥ इंगितेनैव नारीणां सद्यो मत्तं भवेन्मनः । करोत्याकृष्य संभोगं यः स एवोत्तमो विभो ॥ ३ ॥ ज्ञात्वा स्फुटमभिप्रायं नार्या संप्रेषितो हि यः । यथात्करोति |श्रृंगारं पुरुषः स च मध्यमः॥ 8 । पुनःपुनःशेषितव खिया कामार्तया च यः॥ तया न लिप्तो रहसि स जीवो न पुमानको ॥ तपस्वी कामी वा त्यजेत्स्त्रियमुपस्थिताम् ॥ व्रजेत्परत्र नरकमपूज्यश्च भवेदिह ॥ ६ ॥ नैषुश्रीर्जुष्टरूपश्च भ्रष्खद्धिर्भवेद्भवम् ॥ स ॥१०२ सद्यः छीक्त याति ब्रह्मञ्छापेन योषितःउत्तिष्ठ जगतीनाथ पारं कुरु स्मरार्णवे ॥ निमग्नां दुस्तरे घोरे कर्णधार भयानके॥८॥ अतीव निर्जनस्थाने सर्वजंतुविवर्जिते । सुगंधिवायुना रम्ये पुंस्कोकिलरुतश्रुते ॥ ९ सततं वन्मनस्क मां दासीं जन्मनि।