पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कथयंति शिष्यवर्गान्स्वकर्मणा ॥ ६१ ॥ केचित्पठंति सर्वार्थ जानंति सुरुवक्रतः॥ भवंति कर्मणा केचिद्देहे स्थावरजंगमे ॥२॥ तपस्वी नवघाती च त्वं च ब्रह्म च कर्मणा॥ काचित्स्वकर्मणा साध्वी पूज्येह च परत्र च ॥६३॥ काचिद्देश्या तदाहारं भुक्ते कृत्वाँग छ|क्कियम् । स्वर्वेश्याहं सुरपुरे सुरभोग्या सुपूजिता ॥ ९४ ॥ येषामालिंगनेनेव कर्मणां खंडनं भवेत् ॥ मनःस्वभावबीजं च स्वभावः |ऊ|कमंजकः ॥ ६६ ॥ तत्कर्म फलबीजं च सर्वेषां जनको हरिः । फलं ददाति नियतं कर्मद्वारा विभुःस्वयम् ॥ ६६ ॥ सर्वेभ्यो.बळ स्वमे यस्य पढ्दं न हि पश्यंति योगिनः ॥ ६९८ तमीश्वरं पतिं कर्तुमिच्छया स्वयमागता ॥ गत्वा हि कस्यचित्पादरजसा यशसा भाँति योषितः । इत्युक्त्वा मोहिनी शीघ्र गत्वोवास हरेः पुरः ॥ ६० ॥ स्वयं विधाता जगतां चकंपे कुलटाभयात् ॥ सस्मिता वक्रनयना कामभावं चकार ह ॥ ६१ ॥ स्वांगं च दर्शयामास कामबाणप्र कम |षयमास संमोहाय पितुर्मुदा ॥ वसंतं कोकिलालीथ गंधवातं मनोहरम् ॥ ६६॥ नियुज्याभ्यंतरं गत्वा तद्विकारं चकार ह ॥ प्तुंस्कोकिलः कलं रावमुवाच तत्समीपतः ॥ ३ ॥ षट्पदः क्षुद्रं सूक्ष्मं शृणुजे पुरतः स्थितः । शश्वद्वौ गंधवहो मंदोतिशीतलः भावं प्रहस्य च पुनःपुनः ॥'अतीव वक्रनयना मान्नहतचेतना ॥ ६९ ॥ विधाता चुबुधे सर्वे सर्ववंघनिबंधनम् ॥ नियंते न मनः शुकस्वार श्रीहरिं भिया ७०॥ दृष्टाव मनसा कृष्णं शतं हुत्पंकृजस्थितम् । द्विभुजं मुरलीहस्तं हरिं पीतांबरं परम् । | ७५ में अतीव कमनीये चशिरं स्थिरयौवनम् । रत्नालंकारभूषाढयं सस्मितं श्यामसुंदरम्॥ ७२ ॥ ॥ अहोवाच ॥