न. वै. छ. तया साईं हरिं प्रियम् ॥ अंतर्वकं सस्मितं च विषकुंभं सुधामुखम् ॥ ३४ ॥ मदाश्रयं समागंतुं यूयं दासं न दास्यथ ॥ तमेव !x
ॐ|मंडपं रम्यं यात संरक्षतेश्वरम् ॥ ३९ ! राधृिकावचनं श्रुत्वा काश्चिद्यो भयान्विताः । ताः सर्वाः संपुटांजल्यो भक्तिनम्रात्म ॐ| |३० ४ पृ.
॥ ३ ॥ कंधराः । तामूचुः पुरतः स्थित्वा सर्वा एव प्रियां सतीम् ॥ ३६ ॥ “ ॥ आल्य उचुः । । वयं तं दर्शयिष्यामो विरजासहितं अ०२
|विभुम् ॥ ३७॥ तासां च वचनं श्रुत्वा रथमारुह्य सुंदरी ॥ जगाम साथै गोपीभिस्त्रिषष्टिशतकोटिभिः ॥ ३८ ॥ रत्नेंद्रसाररचितं
झकोटिसूर्यसमप्रभम् ॥ मणींद्रसाररचितं कलशानां त्रिकोटिभिः॥ ३९॥ राजितं चित्रराजीभिर्वैजयंतीविराजितम् । लक्षचक्रस
|मायुक्तं मनोयायि मनोहरम् ॥ ४० ॥ मणिसारविकारैश्च कोटिस्तथैः सुशोभितम ॥ नानाचित्रविचित्रैश्च सहितैः सुमनोहरैः।
छ| ४१ ॥ सिंदूराकारमणिभिर्मध्यदेशे विभूपितेः ॥ रनकृत्रिमसिंहैश्च रथचक्रोधसंस्थितैः ॥ ४२ ॥ चतुर्लक्षपरिमितेश्चित्रवं |
Iटासमन्वितैः । चित्रपुतलिशोभाढयैर्विचित्रैश्च विराजितम् ॥ ६३ ॥ रतिमंदिरलशैश्च रत्नसारविनिमितैः ॥ मणिसारकपाटे छ
ॐ|शोभितैश्चित्रवाजिभिः ॥ ४४ ॥ मणींद्रसारकलनैः शेखरोज्ज्वलितैर्युतम् ॥ भोगद्रव्यसमायुक्तं वेपद्रव्यसमन्वितम् ॥ ४६ ॥छ|
अभिर्युतम्
|शोभितं रत्नशय्याभी
। स्यमंतकैः रखपात्रघटान्वितम्
कौस्तुभैश्च रुचकैः ॥ प्रघस्तथा
हरिन्मणीनां ॥ वेदीनां
४७ ॥ समूहेन
पकृत्रिमकोटीनां
समन्वितम् ॥ शतकैश्च
४६ "सुशोभितम्
कुंकुमाभमणीनां
। चित्रकाननवापीभि
च सोपानकोटि
र्विशिष्टाभिर्विराजितम् ॥ ४८॥ रत्नेंद्रसाररचितकलशोज्ज्लशेखरम् ॥ शतयोजनमूर्वं च दशयोजनविस्तृतम् ॥ १९ ॥ पारिश
ॐ|जातप्रसूनानां मालाकोटिविराजितम् ॥ कुंदानां करवीराणां यूथिकानां तथैव च ॥ ६० ॥ सुचारुचंपकानां च नागेशानां मनो
ॐ|इरैः॥ मछिकानां मालतीनां माधवीनां सुगंधिनाम् ॥ ६१ ॥ कदंबानां च मालानां कदंबैश्च विराजितम् ॥ सहस्रदलपद्मानां|”
छै|मालाभिश्च विराजितम् ॥ ॥ ५२ ॥ चित्रपुष्पोद्यानसरःकाननैश्च विभूषितम् । सर्वेषां स्यंदनानां च श्रेष्ठं वायुवहं परम् ॥ १३ ॥
ॐ|तत्सूक्ष्मवस्रसाराणां वरैराच्छादितं परम्॥ रवदर्पणलक्षाणां शतकैश्च समन्वितम्। ५४ ॥ वेतचामरकोटीभिर्वत्रकोटिभिरन्वितम् ॥झे।” ३ "
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
