पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न. वै. छ. तया साईं हरिं प्रियम् ॥ अंतर्वकं सस्मितं च विषकुंभं सुधामुखम् ॥ ३४ ॥ मदाश्रयं समागंतुं यूयं दासं न दास्यथ ॥ तमेव !x ॐ|मंडपं रम्यं यात संरक्षतेश्वरम् ॥ ३९ ! राधृिकावचनं श्रुत्वा काश्चिद्यो भयान्विताः । ताः सर्वाः संपुटांजल्यो भक्तिनम्रात्म ॐ| |३० ४ पृ. ॥ ३ ॥ कंधराः । तामूचुः पुरतः स्थित्वा सर्वा एव प्रियां सतीम् ॥ ३६ ॥ “ ॥ आल्य उचुः । । वयं तं दर्शयिष्यामो विरजासहितं अ०२ |विभुम् ॥ ३७॥ तासां च वचनं श्रुत्वा रथमारुह्य सुंदरी ॥ जगाम साथै गोपीभिस्त्रिषष्टिशतकोटिभिः ॥ ३८ ॥ रत्नेंद्रसाररचितं झकोटिसूर्यसमप्रभम् ॥ मणींद्रसाररचितं कलशानां त्रिकोटिभिः॥ ३९॥ राजितं चित्रराजीभिर्वैजयंतीविराजितम् । लक्षचक्रस |मायुक्तं मनोयायि मनोहरम् ॥ ४० ॥ मणिसारविकारैश्च कोटिस्तथैः सुशोभितम ॥ नानाचित्रविचित्रैश्च सहितैः सुमनोहरैः। छ| ४१ ॥ सिंदूराकारमणिभिर्मध्यदेशे विभूपितेः ॥ रनकृत्रिमसिंहैश्च रथचक्रोधसंस्थितैः ॥ ४२ ॥ चतुर्लक्षपरिमितेश्चित्रवं | Iटासमन्वितैः । चित्रपुतलिशोभाढयैर्विचित्रैश्च विराजितम् ॥ ६३ ॥ रतिमंदिरलशैश्च रत्नसारविनिमितैः ॥ मणिसारकपाटे छ ॐ|शोभितैश्चित्रवाजिभिः ॥ ४४ ॥ मणींद्रसारकलनैः शेखरोज्ज्वलितैर्युतम् ॥ भोगद्रव्यसमायुक्तं वेपद्रव्यसमन्वितम् ॥ ४६ ॥छ| अभिर्युतम् |शोभितं रत्नशय्याभी । स्यमंतकैः रखपात्रघटान्वितम् कौस्तुभैश्च रुचकैः ॥ प्रघस्तथा हरिन्मणीनां ॥ वेदीनां ४७ ॥ समूहेन पकृत्रिमकोटीनां समन्वितम् ॥ शतकैश्च ४६ "सुशोभितम् कुंकुमाभमणीनां । चित्रकाननवापीभि च सोपानकोटि र्विशिष्टाभिर्विराजितम् ॥ ४८॥ रत्नेंद्रसाररचितकलशोज्ज्लशेखरम् ॥ शतयोजनमूर्वं च दशयोजनविस्तृतम् ॥ १९ ॥ पारिश ॐ|जातप्रसूनानां मालाकोटिविराजितम् ॥ कुंदानां करवीराणां यूथिकानां तथैव च ॥ ६० ॥ सुचारुचंपकानां च नागेशानां मनो ॐ|इरैः॥ मछिकानां मालतीनां माधवीनां सुगंधिनाम् ॥ ६१ ॥ कदंबानां च मालानां कदंबैश्च विराजितम् ॥ सहस्रदलपद्मानां|” छै|मालाभिश्च विराजितम् ॥ ॥ ५२ ॥ चित्रपुष्पोद्यानसरःकाननैश्च विभूषितम् । सर्वेषां स्यंदनानां च श्रेष्ठं वायुवहं परम् ॥ १३ ॥ ॐ|तत्सूक्ष्मवस्रसाराणां वरैराच्छादितं परम्॥ रवदर्पणलक्षाणां शतकैश्च समन्वितम्। ५४ ॥ वेतचामरकोटीभिर्वत्रकोटिभिरन्वितम् ॥झे।” ३ "