पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रातस्याधैिर्नरेव च॥ ऋणं विज्ञाय न चिरं यास्यन्ति नान्यथा प्रिये॥ १८॥ कामज्वालाकलापेक्ष्य स्वर्णकारं कलेवरम् ॥ अनाहाडू रिणं चेदानीं वधूग्घरौलवत्। * ७९ ॥ गंतुं स्थातुं न शक्ताहं शयनं कर्तुमुद्यता। धिगस्तु पुंश्चलीजातिं मामेव च विशेषतः॥६० । सुपायं करिष्यामि वद रंभेति सांप्रतम् । लघ्वां वापि शरीरं वा विसृजामि च किं द्वयोः ॥ ६१ ॥ मोहिनीवचनं श्रुत्वा प्रहस्याप्स रखा वरा । तामुवाच हितं नीतमुपायं शुभकारणम् ॥ ९२ ॥ , ॥ रंभोवाच ॥ ॥ एवमेतदहो भद्रे भद्रस्य कारणं तव ॥ सर्व त्व| |पनयिष्यामि भूपायं भयं त्यज ॥ ६२ ॥ कृत्वा वेषमपूर्व च पूर्वमाराध्य मन्मथम् । तेन पूर्वं स्त्रयं गत्वा मोदं कुरु च भामिनि । छा|॥ ६७ ॥ जितेंद्रियाणां प्रवरं साक्षान्नारायणमकम् ॥ विना कामसहायेन का शक्ता जेतुमीश्वरम् ॥ ६९ ॥ भज कामं तपः कृत्वा अपुष्करे ब्रज मोहिनि । सद्यः साक्षात्स भविता दयाळूयषितां प्रभुः ॥ ९६॥ इत्युक्त्वा तामप्सरसां प्रवर् काममंतिकम् । जगामें कें ||द्वियशांत्यर्थ सा जगाम च पुष्करम् ॥ ६७॥ पुष्करे च तपः कृत्वा कामं संप्राप्य मोहिनी ॥ जगाम तेन सादं च ब्रह्मलोकमना| मयम् ॥६८॥ द्रां निर्जनस्थं च मोहिनी कमलोद्भवम् । तमेव मोइनं कर्तुं समारेभे पुरः स्थिता ॥ ६९॥ क्षणं ननर्त सुचिरे हैं। ॐ। सुगानेन शू जगौ ॥.संगीतं मम संबंधि भक्तानां चित्तमोहनम् ॥ ६० ॥ विधाता जगतां तस्याः श्रुत्वा संगीतमीप्सितम् । पुळाडु झांचितसर्वांगो मुमोह साश्रुलोचनः ॥ ६१ ॥ हृञ्च मुग्धे चतुर्वी मोहिनी हष्टमानसा ॥ कलाप्रमाणे भावं च चकार तत्र लीलया या ॥ ६२ ॥ स्वगं संदर्शयामास स्मेरसँभेगपूर्वकम् ॥ का लवा तस्य संसारे यः महतचेतनः ॥ ६३ ॥ विज्ञांय ब्रह्मा तद्भवं ॐ हुनतवक्रो बभूव ह ॥ प्रदाय तस्या दानं च विरतः श्रीहरिं स्मरन् ॥ ६८ ॥ विज्ञाय ब्रह्मणो भावं शुष्ककण्ठोष्ठताळुका । इतोट्टमा छु सा तुष्टाव कामं कामप्रदं वरम् ॥ ६६ ॥ ॥ मोहिन्युवाच ।। सवेंद्रियाणां प्रवरं विष्णोरंशं च मानसम् । तदेव कर्मणां ॐ |बीजं तदुद्व नमोऽस्तु ते ॥ ६६ ॥ स्वयमात्मा हि भगवाञ्ज्ञानरूपो महेश्वरः॥ नमो ब्रह्मजगत्स्रष्टस्तदुद्व नमोऽस्तु ते ॥ ६७॥४॥ ॐ वधिः सर्पशरीटं दृष्टिक्ष योगिनामपि ॥ जगत्साध्य दुराराध्य दुर्निवार नमोऽस्तु ते ॥६॥ सर्वाजित जगतजींव जीवमनोधर ॥|सैं|