|
३: नेि मनुर्वैवं सुदुर्लभम् ॥ इत्वां च द्वौ मंत्रं तंवेव षोडशाक्षरम् ॥ ५५ ॥ : स्तोत्रं पूजाविधानं चॐ सं• १३
यचे परमाहृतम् ॥ संसारवैिजयंनाम पुरश्चरणपूर्वकम् ॥५६॥ वरं दातुमिष्टदेवी प्रत्यक्षा भवितेति च ॥ इत्युक्त्वा विरतो रुद्रः स तै| अ•x
नत्वा जगाम ह॥ ५७ ॥ जजाप परमं मंत्रं सोऽसितः शतवत्सरम् । साक्षाद्रुत्वा वरस्तस्मै त्वया दत्तः पुरा सति ॥९८ ॥ पुत्रस्ते
अविता सत्यं महाज्ञानी मुतेति च ॥ वरं दत्त्वा त्वमगमो गोलोकं मम सन्निधिं ॥५९कालेन च सुतस्तस्य शिवशेन बभूव
॥
ह॥ ग्रह्मिष्ठो देवलो नाम कंदर्पसमप्सुंदरः॥ ६० ॥ मुयज्ञनृपतेः कन्यां रत्नमालावतीं मुदा । तां सुंदरी विवाहेन जगृहे सर्वमो|
दिनीम् ॥ ६१ ॥ स्थानेस्थाने च रहसि शतवर्षे तया सह ॥ स रेमे निपुणः श्रेष्ठः स्त्रीणां रमणकर्मणि ॥ ६२॥ कालंतरे स विरतोट्स
बभूव मुनिपुंगवः ॥ सुखं सर्वं परित्यज्य धर्मिष्ठः श्रीहरिं स्मरन् ॥ ६३ ॥ उत्थाय रात्रौ शयनाद्विरक्तअ तपोधनः ॥ स ययौ तपसे
कति गंधमादनपर्वते ॥ ५४॥ निद्रां त्यक्त्वा च तत्कता न दृष्ङ् स्वामिनं सती ॥ विललाप भृशं शोकात्प्रदग्धा विरहाग्निना॥६॥
उत्तिष्ठंती निर्विशंती ॥ तप्तपात्रे यथा धान्यं बभूव तन्मनस्तदा ॥ ६६ ॥ आहारं च परित्यज्य प्राणांस्तत्याज
सुंदरी । चकार तत्सुतस्तस्याः कफं निर्हरणादिकम् ॥६७॥ तपश्चकार स मुनिगंधमादनगह्वरे॥ दिव्यं वर्षसहस्र च मम भक्तो जितें हैं
विवः॥ ६८॥ तं ददर्श ह देवेन रंभामा श्रृंगारलोलुपा । अतीव सुंदरं शतं कंदर्पमिव सुंदरम् ॥ ६९॥ साच तं कथयामास निर्जने ।
समुपस्थिता॥ विधाय वेषं यत्नेन त्रैलोक्यचित्तमोहिनी ॥७० ॥॥ रंभोवाच ॥॥ निबोध साधो मद्वाक्यं कामिनीनां मनोहरम् ॥४॥
स्यका
संगमः कठोरं
॥ ७२ रहसि या भंज कुर्वति
मू सुखदायिकाम्
भूपाला भारते ॥स्वर्गक्षेतृकम्
७५॥त्वं वधु
। स्वर्गभोगनिमित्तं
वः पृथ्व्यां वरारोहा
च भोगसारा
स्वयंवरा ॥ वयं
विदग्धाया
मुने ॥ ७३
विदग्धस्य
॥ स्तनयोर्युग्ममूवमें
दुर्लभो नवडू
संऽशुपंकम् ॥ शस्यश्चभंगसहितं दृङ् को न् लभेत्सुखम्॥ ७६ ॥ क्षीरसः सुवसाश्च मुनीनामभिवांछितः॥ रसिकासुखसंभो छु | ९७०
ने निर्जुने नातिदुर्लभः॥ ८॥ देवो वा मानवो वापि गंधर्वो वाथ राक्षसः॥ स्त्रीमुखेष्वप्यविज्ञेयो रंभाया रतिवंचितः ॥ ७६ ॥ |ङ्ग
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२१२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
