पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • २४४

... आनां रात्रिमिव विराजितम् ॥ २७ ॥ निर्मलस्कटिकाकारजलपूर्ण मनोहरम् ॥_ईसकारंडवाकीर्ण जळटकूजितम् ॥ २९॥ |सं• ४ मधुलुब्धमधुभ्राणां पञ्चस्थानं सुपद्मजम् ॥ चारुणा कलशब्देन शब्दितं शश्वदेव हि॥ २६ ॥ तत्र स्नात्वा जलीड चकार हैं। तया सह ॥ जलं ददौ राधिकाये सुदा सा माधवाय च ॥ २७॥ सहस्रदलपत्रे च गृहीत्वा माधवः स्वयम् ॥ एकं ददौ राषिक|ॐ अ• २९ ये ररक्ष स्वार्थमेककम् । २८॥ ॥ स्वगं दत्त्वा राधिकाये लिलेप राधिकेश्वरः ॥ २९॥ ततो गडुस्तया साई दर्श पुरतो वटम् ॥ च ॥ ३० ॥ मूले योजनपर्यंतं छायया परिवेष्टितम् उवास तत्र गोविंदः केतकीवनसंनिधौ ॥ ३१॥ पुष्पातेन सुशीतेन वायुना सुरभीकृते ॥ चित्रं रहस्यं सुचिरं पुराणं च पुरातनम् ॥ळे ॥ २॥ प्रहर्षितब श्रीकृष्णः कथयामास राधिकाम् । एतस्मिन्नंतरे तत्र ददर्श मुनिपुंगवम् ॥ ३३ ॥ आगच्छंतं च तं दृङ् प्रसन्न दिगंबरम् ॥ ३६ ॥ नाश्नाडवकं जटिलं ज्वलंतं ब्रह्मतेजसा ॥ सुखतोनिमुद्रितं तपोराशिमिवोत्थितम् तेजो मूर्तिमंतमिह स्वयम् । नखश्मश्रुमुखं च शतं तेजस्विनं परम् ॥ ३७॥ पुटांजलियुतं भक्त्या भीतं प्रणतकंधर। इझ संतीं राधं तां वारयामास माधवः ॥ ३८ ॥ प्रभावं कथयामास मुनींद्रस्य महात्मनः ॥ अथ प्रणम्य गोविंदं तुष्टाव मुनिपुंगवः । यत्स्तोत्रं च पुरा दत्तं शंकरेण महात्मना॥ ३९॥ ॥ अष्टावक्र उवाच ॥ ॥ सुणातीत गुणाधार गुणबीज गुणात्मक। उणीश कुणिनां बीज गुणायन नमोस्तु ते ॥ ३० ॥ सिदिस्वरूप सिदयंश सिद्धिबीज परात्पर । सिदिसिदगुणाधीश सिदानां सुखे नमः ॥ ११ ॥ हे वेबीज वेदज्ञ वेदिन्वेदविदां वर । वेदाङ्गताद्यरूपेश वेदनेश नमोस्तु ते ॥ ४२॥ नाद्नंतेश शेषंख्ष मॅदीनामचीवर ॥ सर्वे सर्वेश शर्वेश बीजरूप नमोस्तु ते ॥ ४३ ॥ प्रकृते प्राकृत प्रज्ञा प्रकृतीश परात्पर ॥ संसाधु तंदीज॥ ९९ फलरूप नमोऽस्तु ते ॥ १४ ॥ सृष्टिस्थित्यंतबीजेश सृष्टिस्थित्यंतकारण । महाविराट्रोड्रज राधिकेश नमोऽस्तु ते ॥ ३९ ॥