पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ना . पालक्कचिकीर्शितः । शुभे कृष्णवेष यथाद्रिगैरिकेण च ॥ ११३॥ एवंभूते पूर्णरससंस्ते रास • ३ मंडले । समाजसुः सुराः सर्वे सकलत्राय सानुगाः ॥ ११४ ॥ सुवर्णस्यंदनस्थाय कौतुकात्स्वगणावृताः ४ ॥ वांगाः कामबाणप्रपीडिताः ॥ ११८॥ ऋषयो सुनयचैव सिद्ध पितरस्तथा ॥ विद्याधराश्च गंधर्वा यक्षराक्षसकिन्नराः अ• २८ सीकाक्ष समाजग्मुर्ददृशुश्च मुदान्विताः ॥ १३६ ॥ ॥ ११७ ॥ वह्निशुद्धांशुकेनेव वेष्टितं सुमनोहरम् ॥ घेतचामरयुक्तं च सद्रत्नदर्पणबुजम् ॥ ११८ ॥४ शतचकं चित्रयुक्तं मनोयायि मनोहरम् । सद्रत्नसारनिर्माणकलशोज्ज्वलखरम् ॥ ११९ ॥ समाजगाम भगवान्पार्वत्या सहङ्क शंकरः ॥ वामपार्थं महाकालो दक्षिणे नंदिकेश्वरः ॥ १२ पुरतः कार्तिकेयश्च स्वयं देवो गणेश्वरः ॥ पिंगलाक्षा वयः सर्वे पार्षदाः परतेस्तयोः॥ १२१॥ क्षेत्रपालादयः सर्वे तथा भैरवेश्वराः ॥ वक्षःस्थलस्थिता दुर्गा सस्मिता वकलोचना |॥ १२२॥ भारत्या सहं ब्रह्म च शातकभरथस्थितः॥ वामे सप्तर्षयस्तस्य दक्षिणे सनकादयः॥ १२३ ॥ सुवर्णस्यंदनस्थश्च धर्मः |साक्षी च कर्मणाम्॥ वक्षःस्थलस्थिता तस्य मूर्तिः स्मेरानना सती ॥ १२४ ॥ पश्यती पूर्णरासं च सकामा वकलोचना । परितः पार्षदाः सर्वे ज्वलंतो ब्रह्मतेजसा ॥ १२९॥ शच्या सह महेंबध रोहिण्या च कलानिधिः ॥ स्वाहासार्ह स्वयं वह्निः सूर्यस्य संक्षया सह ॥ १२६ ॥ समाजगाम कामश्च रतिं कृत्वा च वक्षसि ॥ सर्वं प्रदाय दिक्पाला आजग्मुः सकलत्रकाः ॥ १२७ ॥ अथ ददृशुः सरासं रासमंडलम् । केचिच्च मुमुहुस्तत्र सूर्युमायुध्य केचन ॥ ३२८ ॥ मुहूतं च सुराः सर्वे सस्मिताश्च मुदान्विताः ॥ चंदनद्रववृद्धिं च पुष्पवृष्टिं च चिक्षिपुः ॥२९॥ कस्तूरीयुक्तमाल्यानबूटिं चक्रुर्मुनीश्वराः॥ रासं दृष्ट देवपत्युः काम ॥ ३३० ॥ स्थले रतिरसं कृत्वा जगाम यमुनाजलम् ॥ राधया सह कृष्ण पूर्णब्रह्म सनातनः ॥१३॥ गोपीभिः ॐ| 4 = सह जम्मु मायाः श्रीकृष्णपिकाः । प्रपीडिताः कामबाणेः क्रीडां चक्रुर्जले मुदा ॥ १३२॥ जलं ददौ राधिकायै सकामो