पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुक्षौविकां भीता पाते चरी ॥७०॥एतस्मिन्नंतरे तत्र संकामः सुरतोन्मुखः ॥ सुष्वाप राषया सर्च रतितस्यैकं• @ २ ॥ छ मनोहरे ॥ ७१ ॥ गुंगाराट्प्रकारं च विपरीतादिकं विभुः ॥ नखदंतकराणां च प्रद्रं च यथोचितम् ॥७२॥ कामशाचेषु यद् अ• २८ इञ्प्यं मुंबनाष्टविधं परम् ॥ कामिनीनां मनोहारि चकार रसिकेश्वरः ॥७३॥ अंगैरेंगानि प्रत्यंगेः प्रत्यंगानि स्मरातुरः । चकाराश्लेषणं|४| वत्र कासुकीनां सुखावहम् ॥७३॥ श्रृंगारकुशलौ तौ तु कामशास्त्रमुपंडितो ॥ रतियुद्धविराम अथ न बभूव द्वयोरपि ॥७३॥ एवं गृहेगृहे रम्ये नानासूतं विधाय च ॥ रेमे गोपगनाभिश्च सुरम्ये रासमंडले॥ ७६ ॥ गोपीनां नव लक्षाणि गोपानां च तथैव च॥ लक्षा ज्येष्ठादश सुने युक्तानि रासमंडले ॥॥ ७७ ॥ मुक्तकेशानि नजानि विच्छिन्नभूषणानि च ॥ स्मरेण च।७८। कंकणानां किंकिणीनां वलयानां च नारद । सङ्कलनूपुराणां च शब्दयुक्तानि संततम् ॥७९॥ एवं कृत्वा स्थलक्रीड़ा यूयुस्तानि जलं सुदा ॥ कृत्वा तत्र जलकीडां परिश्रतानि सांप्रतम् ॥८०॥ तृणं जलात्समुत्थाय वासांसि परिधाय च॥ ददृशु सुखपझानि सद्रत्नवर्षणेषु च ॥ ८१ ॥ चंदनागुरुकस्तूरीद्रव्याणि पुष्पमालिकाः ॥ मुदा परिदधुस्तानि संप्रापुतनानि च ८२॥ सर्दूरं च तांबूलं भुक्त्वा सर्वाणि कौतुकात् ॥ ददृशुर्मुखपमानि सद्रत्ने दर्पणेमले ॥८३॥ काचित्कामातुरा कृष्णं कौतुकात् । इस्ताद्दशीं निजग्राह वसनं च चकर्ष ह ॥ ८४ ॥ च नग्नं कृत्वा तु माघवम् । निजग्राह पीतवनं पारिहस्य पुनर्वदा ॥ ८८॥ युक्तं शृण्वित्येवमुक्त्वा काचित्संगृह्य मधुनः ॥ ८६ ॥ सस्मितं सकटाशं च सुखचंद्र स्तनोन्नतम् ॥ काचिच्श्रोणीं सुललितां करे कृत्वा संस्थाप्य श्रोणिदेशतः । चकार चूडानिर्माणं मालतीमाल्यसंयुतम् । ८८॥ काचिच्चूडां समाकृष्य मयूरपिच्छी इसी ॥ धृजामाल्यं च चूडाय वेष्टयामास काचन ॥ ८९ ॥ प्रददौ स्वामिने कामात्मेमवर्धनहेतवे ॥ काचित्कचित्समाकृष्य | ॥ ९२४ न कृत्वा तु कामतः ॥ ९० ॥ प्रेषयामास कृष्णस्य कोडे चंदनचर्चिते । ननृतुश्च जगुः काश्चित्कांतिं कृत्वा तु कामतः ॥ ९१ ॥ पि )"