पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जननं सुनिमोईनकारणम् । शुश्रुवुस्तत्र ताः सर्वाः पुंस्कोकिळकळध्वनिम् । ४९ ॥ अतिसूक्ष्मकलं चातिभ्रमराणां मनोहरम् । झ| झ|असूनमधुमत्तानां अमरीसंगसंगिनाम् । ६० ॥ ञ्चमे क्षणे प्रविवेश राधिका रासूमंडलम्॥ सर्वाभिरालिभिः साधं ध्यात्वा कृष्णपदां |बुजम् ॥ ९१ ॥ राघमारात्तु संवीक्ष्य कृष्णस्तत्र मुदान्वितः ॥ जगामानुव्रजन्प्रीत्या सस्मितो मदनातुरः ॥ ६२ ॥ मध्यस्थ सङ्क खिसंघानां रत्नालंकारश्वषिताम् ॥ दिव्यवस्रपरीधानां सस्मितां वक्रलोचनाम् ॥६३॥ गजेंद्रगामिनीं रम्यां चूनिमानसमोहिनीम् |” नवीनवेषवयसा रूपेणातिमनोहराम् । ६४ ॥ तलश्रोणिनितंबानां भारशेषान्वितां पराम् ॥ चारुचंपकवर्णाभां शरचंद्रनिभानना ॐ | ॥ बिभ्रत कबरीभारं मालतीमाल्यसंयुतम्॥ ६६ ॥ राधा ददर्श श्रीकृष्णं किशोरं श्यामसुंदरम् ॥ नवयौवनसंपन्नं रत्नाभरणभूषिङ |तम् ॥ ६६ ॥ कंदर्पकोटिलावण्यलीलाधाम मनोहरम् । प्राणाचिकां तां पश्यंतं पश्यंतों वक्रचक्षुषा ॥६श परमाद्भुतरूपं च सर्वत्र चुिपमें परम् ॥ विचित्रवेषं चूडां च बिभ्रतं सस्मितं सुदा ॥५८॥ वलोचनकोणेन दर्शदर्श पुनःपुनः॥ सुखमाच्छादयचक्रे त्रीडया सस्मिता सती ॥५९ ॥ सूच्छमवाप सा सद्यः कामबाणप्रपीडिता ॥ पुलकांचितसर्वागी बभूव हतचेतना ॥ ६० ॥ कटाक्षकामबाङ झुणे विदःीड़ारसोयूखः ॥ सूच्यं प्राप्य न पपात त्स्थौ स्थाणुसमो हरिः ॐ ६१ ॥ पपात मुरली तस्य कीडाकूमळसुब्बलमूर्छ द्वितीयं पीतवस्त्रं च शिखिपिच्छे शरीरतः ॥ ६२॥ क्षणेन चेतनां प्राप्य ययौ राधांतिकं मुदा ॥ कृत्वा वक्षसि तां प्रीत्या समालिङ ब्य कुटुंब सः॥ ६३ ॥ श्रीकृष्णस्पर्शमात्रेण संप्राप्य चेतनां सती॥ प्राणाधिकं प्राणनाथं समाश्लिष्य कुटुंब ह ॥६७ ॥ मनो जहार राधायाः कृष्णस्तस्य च सा मुने ॥ जगाम राधया स्वधं रसिको रतिमंदिरम् ॥ ६६ ॥ रत्नप्रदीपसंयुक्तं रत्नदर्पणसंयुतम् । चारुचंपकशय्याभिषेदनाक्तभी राजितम् ॥ ६६ ॥ कर्तुरान्विततांबूलैर्भागद्रव्यैः समन्वितम् ॥ उवास राधया साथै कृष्णस्तत्र|ङ | सुखान्वितः ॥ ३७ राधया दंततांबूलं चखाद मधुसूदनः ॥ रासेश्वरी कृष्णदत्तं तांबूलं बुभुजे भुवा ॥ ६८ ॥ दत्तं चर्विततांबूलं | राथाप्रीक झाला:. चखाद भक्त्या सा तूर्ण भवस्य मदनातुरा ॥ ६९ ॥ रामचर्विततांबूलं ययाचे माधवो मुदा । झ|