पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• यसृगनुशाः । २८॥ आह्वीसचारिण्यः सहस्राणि ययुर्नव॥ ययुर्नवसहस्राणि पवमुख्याल्य एव च॥२९॥ सावित्र्याप झ• * पंचदश सहस्राणि ययुर्बजाव ॥ पारिजातापयस्याभव सहस्राणि ययुर्दश ॥ ३० ॥ स्वयंप्रभानुगाः सप्त सहस्राणि ययुर्वजा मूषामुखीगोप्यः सहस्राणि चतुर्दश ॥३३॥ शुभानुगा ययुगप्यः सहस्राणि चतुर्दश ॥ पदानुगा ययुर्गोप्यः सहस्राणि चतुर्दश॥३२॥ यच्छअ• (१ अ• २८ आद्यस्याम सहस्राणि ययुर्दश ॥ गंगावयस्याः प्रययुः सहस्राणि चतुर्दश॥ ३७ ॥ प्रजग्मुरंबिकापश्चात्सहस्राणि च षोडश ॥४॥ सतीपआययुगोप्यः सहस्राणि त्रयोदश ॥ ३८ ॥ नंदिनीसहचारिण्यः सहस्राणि ययुर्दश ॥ प्रययुः सुंदरीपशत्सहस्राणि त्रयोदश । त्रयोदश ॥ चंदनाल्यो ययुः पपात्सहस्राणि च षोडश ॥ ४१ ॥ सर्वा बभूवुरकच तत्र तस्थुः पलं मुदा । तत्राययुगपिकाया माळाडै स्ताव काञ्चन ॥ ४२ ॥ चारुचंदनहस्ताश्च काश्चित्तत्राययुर्नजाद ॥ श्वेतचामरहस्ताय काञ्चित्तत्राययुर्मुदा ॥ ४३ ॥ तत्रार्युगपकन्याः काश्चित्कस्तूरिकाकराः । तत्राययुगपकन्याः काश्चित्कुंकुमवाडिकाः ॥ ४४ ॥ कात्रि वाहिकाः । यावत्कांचनवस्त्राणां वाहिका गोपकन्यकाः॥ काञ्चित्तत्राययुःशीघ्र यत्र चंदावली मुदा।६८। सुर्वाचकत्र संभूय सस्मि तम मुदान्विताः॥ विधाय रचितवेषं स्थानाच प्रययुर्मुदा॥ ४६ ॥ चक्रुः पुनः पुनस्ताम हशब्दजपं पथेि। प्राप्तुंदावनं रम्यं रासमंडलम् ॥७॥ स्वर्गेभ्यः मुद्रं हौं राकापतिकरान्वितम्॥ सुनिर्जनं वासितं पुष्पवायुना। ७८॥ नारीणां काम । ५० स्वामिन्याः पदंग्रेमी यासु ताः ।