पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.ज. चेलुः ॥ ॥ यथा राघ तथा नद्या प्राणबंधो दिवानिशम् ॥ भूविष्यसिं प्राणनाथः पास्यसि प्रतिजन्मनि ॥ २३२ ॥ आसांच वचनं| श्रुत्वा तथास्त्वेवमुवाच ह ॥ प्रसन्नवदनः श्रीमान्यशोदानंदवर्धन नः॥ २३३ ॥ क्रीडापत्रं राधिकायै सहस्रदलसंयुतम् ॥ ललित S० ॥ मालतीमालां ददौ प्रीत्या जगत्पतिः॥ २३१ ॥ मालासमूहं पुष्पाणि गोपीभ्यो गोपिकापतिः । प्रहस्य परमप्रीत्या प्रददावित्यु वाच ह॥ २३६॥ श्रीकृष्ण उवाच ॥ ॥ त्रिषु मासेष्वतीतेषु यूयं क्रीडां मया सह ॥ रासमंडलरम्ये च तृदारण्ये करिष्यथ ॥ २३६ ॥ यथाहं च तथ यूयं नाहं भेदः श्रुतौ ठूतः । प्राणोऽहं चैव युष्माकं यूयं प्राणा मम प्रभोः ॥ २३७ व्रतं नो लोकरक्षार्थ न हि त्रार्थमिदं प्रियाः ॥ सहागताश्च गोलोकाद्मनं च मया सह ॥ २३८ गच्छत वालयं शीघ्र |वोऽहं जन्मनिजन्मनि ॥ प्राणेभ्योऽपि गरीयस्यो यूयं मे नात्र संशयः ॥ २३९॥ इत्युक्त्वा श्रीर्हरिस्तत्र तस्थौ सुर्यमुतातटे तस्थुर्गापालिकाः सर्वा वीक्ष्य कृष्णं पुनपुनः ॥२४०सर्वाः प्रहृष्टवदनाः सस्मिता वक्रलोचनाः । प्रीत्या चुक्षुधकोराभ्यां मुखचं ॥ . नारायणनादसंवादे गोपिकावस्रहरणप्रस्तावोनाम सप्तविंशोऽध्यायः ॥ २७ ॥ नारद उवाच ॥ त्रिषु मासेष्वतीतेषु तासां च हरिणा सह ॥ वद केन प्रकारेण बभूव तनुसंगमः ॥ १ ॥ वृंदावनं किंप्रकारं किंविधं रासमंडलम्॥ हरिरेकस्ताश्च बह्वचः केन क्रीडा बभूव ह ॥ २॥ कुतूहलं भवति मे इदं श्रोतुं नवनवम् ॥ कथयस्व महाभाग पुण्यश्रवणकीर्तन ॥ ३ ॥ | रासयात हेरेर ॥ हरिलीलाः पृथिव्यां तु सर्वाः श्रुतिमनोहराः ॥ ४ ॥ सूत उवाच ॥ ॥ नारदस्य वचः श्रुत्वा ऋषेिर्नारायणः स्वयम्॥ प्रेहस्य सुप्रसन्नास्यः प्रवक्तुमुपचक्रमे ॥ ५ ॥ श्रीनारायण उवाच ॥ एकदा श्रीहरिर्नक्त वनं ४तमस्यास्तीति भृत-अर्श आदित्वादच्।

  1. }