पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यधिकाम् ॥ करोतु शीघ्र वस्राण याञ्चां कृत्वा पुटांजलिम् ॥ ९२ ॥ अन्यथाहं न दास्यामि युष्मभ्यमंशुकानि च । युष्माकमी खरी राधा किं करिष्यति मेऽधुना ॥ ९३ ॥ व्रताराध्या च या देवी सा वा मे किं करिष्यति । इत्येवं कथितं सर्वं बूत यूयं च राधि काम् ॥ ९७ ॥ श्रे दनं गत्वा यदुवाच हरिः स्वयम् ॥ श्रुत्वा जहास सा राधा बभूव कामपीडिता ॥ ९६ ॥ श्रुत्वा तासां च वचनं पुलकांचित वंयमीप्सितदं परम् ॥ ९८ ॥ स्मारंस्मार पदांभोजं साधुसंपूर्णालोचना ॥ भावातिरेकात्प्राणेशं तुष्टाव निर्गुणं परम् ॥ ९९॥ ॥ ॥ गोलोकनाथ गोपीश मदृश प्राणवठ्ठभ । हे दीनबंधो दीनेश सर्वेश्वर नमोस्तु ते ॥ १ ॥ गोपेश्च |श गोसमूहेश यशोदानंदवर्धन ॥नंदात्मज सदानंद नित्यानंद नमोस्तु ते ॥ १०१॥ शर तमन्योर्मन्युभम्न ब्रह्मदर्पविनाशक © @ कृष्ण ॥ १०३ ॥ चराचरतरैबज़ गुणातीत गुणात्मक गुणबीज गुणाधार गुणश्वस् नमोस्तु ते ॥ १०४॥ अणिमादिकसिदीश सिदेचें सिदैिस्वरूपक तपस्तपस्विस्तपसां बीजरूप नमोस्तु ते ॥ १०६ ॥ यदनिर्वचनीयं च वस्तु निर्वचनीयकम् । तत्स्वरूप तयो |॥ १०७ ॥ स्पर्शने यस्य भृत्यानां ध्यानेन च दिवानिशम् पवित्राणि च तीर्थानि तस्मै भगवते नमः ॥ १०८॥ सा देवी जले संन्यस्य विग्रहम् ॥ मनः प्रणांश्च श्रीकृष्णे तस्थौ स्थाणुसमा सती ॥ १०९ ॥ राधाकृतं हरेः स्तोत्रं त्रिसंध्यं यः पटेजरः ॥ हरिभक्तिं च दास्यं च लभेद्धागतिं ध्रुवम् ॥ ११ द्व्यं हतं नष्टं च लभ्यते ॥ १३॥ बंधुवृदिर्भवेत्तस्य प्रसन्नं मानसं परम्॥ चिंताग्रस्तः पठेद्भक्त्या परां निर्युतिमाप्नुयाव ॥ ११२ ॥