पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ: छ|ज्वलदग्नि यथा दृश्च शलभा न व्रजंति तम ॥ ३८ ॥ व्याधयो विपदः शोका विनाश न प्रयांति तम् ॥ न याति तत्समीपं च शं । मृत्युमृत्युभयान्मुने ॥ ३९॥ ऋषयो मुनयः सिद्धाः सन्तुष्टाः सर्वदेवताः । स च सर्वत्र निःशंकः सुखी कृष्णप्रसादतः ॥ ४० ॥ ४ |तव कृष्णकथायां च रतिरात्यंतिकी सदा ॥ जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम् ॥ ११ ॥ विनेंद्र का प्रशंस्यं जन्म ते ब्रह्ममानसे । यत्र यत्र कुले जन्म तन्मतिस्तादृशी भवेत् ॥ ४२ ॥ पिता विधाता जगतां कृष्णपादाब्जसेवया । |नित्यं करोति यः शश्वन्नवधा भक्तिलक्षणम् ॥ ४३ ॥ रतिः कृष्णकथायां च यस्याश्रुपुलकोद्रुमः ॥ मनो निमग्नं तत्रे ऊ|व सृ भक्तः कथितो बुधैः ॥ ६६ पुत्रदारादिकं सर्वं जानाति श्रीहरिति । आत्मना मनसा वाचा स भूक्तः कथितो बुधैः॥ ६९ ॥ ॐ |निर्जने तीर्थसंपर्क निःसंग ये मुदान्विताः ॥ ध्यायंते चरणांभोजं श्रीहरेस्ते च वैष्णवाः ॥ ४६ ॥ दयास्ति सर्वजीवषु सर्वं कृष्णमङ यं जगत् ।। यो जानाति महाज्ञानी स भक्तो वैष्णवो मतः ॥ ४७ ॥ शश्वथे नाम गायंति गुणं मंत्रं जपंति च ॥ कुर्वति श्रवणं गाथाङ वदंति तेऽतिवेष्णवाः ।। ४८ । लब्धानीष्टानि वस्तूनि प्रदातुं हरये मुदा॥ तृणं यम्य मनो हृष्टं स भक्तो ज्ञानिनां वरः ॥ १९॥“ यन्मनो हरिपादाब्जे स्वप्ने ज्ञाने दिवानिशम् । पूर्वकमोपभोगं च बहिर्डले स वैष्णवः ॥ ६० ॥ गुरुवक्राद्विष्णुमंत्रो यस्य् कर्ण | विशंत्ययम् ॥ तं वैष्णवं महापूतं प्रवदंति मनीषिणः ॥ ६१ ॥ पूर्वान्सप्त परान्त्सप्त सप्त मातामहादिकान् ॥ सोदरानुद्धरेद्रक्तःड्ड स्वप्रभं च प्रसृप्रसूम् ॥ ६२ ॥ कलत्रं कन्यकां बंधं शिष्यं दौहित्रमात्मनः ॥ किंकरान्किकरीचैवमुद्धरेद्वैष्णवः सदा ।। ९३ । सदाङ वांछंति तीर्थानि वैष्णवस्पर्शदर्शने ॥ पापिदत्तानि पापानि तेषां नश्यंति संगतः ॥ ६९ ॥ गोदोहनक्षणं यावद्यत्र तिष्ठंति वैष्णवाः ॥“ |तत्र सर्वाणि तीर्थानि संत् ितावुन्मीतले ॥ ६६॥ ध्रुवं तत्र मृतः पापी मुक्तो याति हरेः पदम् । तथैव ज्ञानगंगायामंते कृष्णस्मृतङ्क छ|यथा ॥९ः ॥ तुलसीकानने गोष्ठे श्रीकृष्णमंदिरे पॅरे। ठूदारण्ये हरिद्वारे तीर्थेष्वन्येषु वा यथा ॥९। पापानि पापिनां यांति तीर्थस्रानाङ्क १ यो हंगेरब-इति पाठान्तरम् । २ पदे इति च पाठः । |