पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संवा तस्य शरीरस्था तेन नारायणी स्मृता ॥ २९॥ निर्गुणस्य च नित्यस्य वाचकश्च सनातनः ॥ सदा नित्या निर्गुणा या कीर्तिश्च सं• ? ता सा सनातनी ॥ ३०॥ जयः कल्याणवचनो याकारो दातृवाचकः॥ जयं ददाति या नित्यं सा जया परिकीर्तिता ॥ ३१॥ सर्व अ• २६ €५ ॥ मंगलश संपूर्णेश्वर्यवाचकः ।। आकारो दातृवंचनस्तदात्री सर्वमंगला॥ ३२॥ नामाष्टकमिदं सारं नामार्थसङ्गसंयुतम् ॥ नाराय णेन यद्दत्तं गह्णे नाभिपंकजे ॥ ३२३ ॥ तस्मै दत्त्वा निद्रितश्च बभूव जगतां पतिः ॥ मधुकैटभौ दुर्गा तो ब्रह्माणं हंतुख बतौ ॥ ३७ ॥ स्तोत्रेणानेन स ब्रह्मा स्तुतं नत्वाचकार ह ॥ साक्षात्स्तुता तदा दुर्गा ब्रह्मणे कवचं ददौ ॥ ३८ ॥ श्रीकृष्णकवचं झ| दिव्यं सर्वरक्षणनामकम् ॥ दत्त्वा तस्मै महामाया साँतर्धानं चकार ह ॥ ३६ ॥ स्तोत्रं कुर्वति निद्रां च संरक्ष्य कवचेन वै । निद्रानुग्रहतः सद्यः स्तोत्रस्येव प्रभावतः॥ ३७ ॥ तत्राजगाम भगवान्वृषरूपी जनार्दनः शक्त्या च दुर्गया साधं शंकरस्य जयाय च ॥ ३८॥ सरथं शंकरं मूर्भि कृत्वा च निर्भयं ददौ॥ अत्यूध्वं प्रापयामास जया तस्मै जयं ददौ ॥ ३९ ॥ स्तोत्रस्येव/J। प्रभावेण संप्राप्य कवचं विधिः । वरं च कवचं प्राप्य निर्भयं प्राप निश्चितम् ॥ ४० ॥ ब्रह्मा ददौ महेशाय स्तोत्रं च कवचं वरम् त्रिपुरस्य च संग्रामे सरथे पतिते हरौ ॥४१॥ ब्रह्मास्त्रं च गृहीत्वा स सनिद्रे श्रीहरिं स्मरन् ॥ स्तोत्रं च कवचं प्राप्य जघान त्रिपुरं हरः ॥ २॥ स्तोत्रेणानेन तां दुर्गां कृत्वा गोपालिकाः स्तुतिम्॥ लेभिरे श्रीहरिं कांतं स्तोत्रस्यास्य प्रभावतः ॥ ४३ ॥ गोपकन्या तं स्तोत्रं सर्वमंगलनामकम् ॥ वांछितार्थप्रदं सद्यः सर्वविद्भविनाशनम् वा वैष्णवो वापि शक्तो दुर्गात्प्रमुच्यते ॥ ६९॥ राजद्वारे श्मशाने च दावाग्नौ प्राणसंकटे ॥ हिंस्रजंतुभयुग्रस्तो मग्नः पोते दें। महार्णवे ।। ६६ ।शङ्कमस्ते च संग्रामे कारागारे विपढ़ते ॥ गुरुशापे त्रन्नशाणे बंधुभेदं च दुस्तरे ॥ १७॥ स्थानम्नष्टे धनभ्रटे जातिश्रेष्ठे = लान्विते ॥ पतिभेदे पुत्रभेदे खलसर्पविषान्विते ॥ ४८ ॥ स्तोत्रस्मरणमात्रेण सद्यो मुच्येत निर्भयः॥ वांछितं लभते सद्यः सर्वेश्वर्य ॥ ८ ततः