पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नम इति ॥ ८ ॥ पुष्पं माल्यं च नैवेयं धूपं दीपं तथा शुभम् ॥ मंत्रेणानेन तद्भक्त्या ददुः सर्वा मुदान्विताः मालया भक्त्या चेमं मंत्रं सहस्रधा ॥ जपं कृत्वा च स्तुत्वा च प्रणेमुः शिरसा भुवि ॥ १ |ः शिवे ॥देहि मे वांछितं देवि नमस्ते शंकरप्रिये ॥ ११ ॥ इत्युक्त्वा च नमस्कारं कृत्वा दत्त्वा च दक्षिणाम् । नैवेद्यानि चर्चा सर्वाणि ब्राह्मणेभ्यो ययुर्मुहम् ॥ १२ ॥ श्रीनारायण उवाच ॥ ॥ स्तवराजं शृणु सुने तुष्टुवुर्येन पार्वतीम् ॥ भक्त्या छ। गोपांगनाः सर्वाः सर्वाभीष्टफलप्रदाम् ॥ १३ ॥ " । मधुना कैटभेन च ॥ पीडितः परितुष्टाव मूलप्रकृतिमीश्वरीम् ॥ १६ ब्रह्मोवाच ॥ ॥ दुर्गे शिवेऽभये माये नारायणि छ। सनातनि ॥ जये मे मंगलं देहि नमस्ते सर्वमंगले ॥ १७ ॥ वाचको वेदसंमतः॥ १८ ॥ रेफो रोगनवचनो गघ भयशनम्नवचनश्चकारः परिकीर्तितः। स्मरणाद्यस्या एते नश्यंति निश्चितम् । अतो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तित ॥२०॥ विपत्तिवाचको दुर्गश्चकारो नाशं कल्याणवचन इकारोत्कृष्टवाचकः । समूहवाचकवैव वाकारो दातृवाचकः कृष्टदात्री शिवा तेन प्रकीर्तिता । शिवराशिमूर्तिमती शिवा तेन प्रकीर्तिता॥ २४ ॥ शिवो हि मोक्षवचनश्चकारो दातृवाचकः स्वयं निर्वाणदात्री या सा शिवा परिकीर्तिता ॥ २९॥ अभयो भयनाशोक्तश्चकारो दातृवाचकः । प्रददात्यभयं सद्यः साभयाश्च ॥ २६ ॥ राज्यश्रीवचनो माश्च याश्च प्रापणवाचकः । तां प्रापयति या सद्यः सा माया परिकीर्तिता ॥२७ ॥ माझा मोक्षार्थवचनो याश्च प्रापणवाचकः ॥ तं प्रापयति या नित्यं सा माया परिकीर्तिता॥२८॥ नारायणावुगधृता तेन तुल्या च तेजसा।