पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

केके. लिसुतः सुधीः ॥ ८१ ॥ ॥ भक उवाच ॥ ॥ हे कृष्ण राधिकानाथ करुणासागर प्रभ । संसारसागरे घोरे मामुद्धर भा •७ , नके ॥ ८२ ॥ शतजन्मकृतौयासादुत्रिस्य मम प्रभो ॥ स्वकर्मपाशनिगडैर्बद्धस्य मोक्षणं कुरु ॥ ८३ ॥ प्रणतं पादपने ते ७|अ• २७ ८४

  • |पश्य मां शरणागतम् । भवपाशभयाद्भीतं पाहि त्वं शरणागतम् ॥ ८९ ॥ भक्तिहीनं क्रियाहीनं विधिहीनं च वेदतः ॥ वस्तुमंझ

त्रविहीनं यत्तत्संपूर्ण कुरु प्रभो ॥ ८८ ॥ वेदोक्तविहिताऽज्ञानात्स्वांगहीने च कर्मणि । त्वन्नामोचारणेनेव सर्वं पुणं भवेद्धरे ॥८६ || छ|इति स्तुत्वा तं प्रणम्य दत्त्वा विप्रायं दक्षिणाम् ॥ महोत्सवं विधायाथ कुयीबागरणं व्रती ॥ ८७ ॥ कृत्वा व्रतोपवासं चयदि निद्रां |निषेवते ॥ पुनरेख जलं भुक्ते व्रतार्थफलभाग्भवेत् ॥ ८८ ॥ यत्नेन च हविष्यान्नं सकृदेव समाचरेत् ॥ मंत्रेणानेन विनेंद्र श्रीकृष्ण चरणं स्मरन् ॥ ८९ ॥ अत्रं हि प्राणिनां प्राणा ब्रह्मणा निर्मितं पुरा ॥ देहि मे विष्णुरूपं त्वं व्रतोपवासयोः फलम् ॥ ९० ॥ एवंॐ यः कुरुते भक्तया भारते व्रतमुत्तमम् । पूर्वान्सप्त परान्सप्त स्वात्मानमुद्धरेद्भवम् ॥ ९१ ॥ मातरं भ्रातरं चैव वर्थं च श्वशुरं सुताम् ॥| अजामातरं तथा भृत्यमुदरेन्निश्चितं नरः॥ ९२॥ इत्येवं कथितं विप्र श्रीकृष्णचरितव्रतम् ॥ सुखदं मोक्षदं सारमपरं कथयामि ते ४ ९३ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे एकादशीव्रतनिरूपणं नाम षडिंशोऽध्यायः छ|॥ २६ ॥॥ श्रीनारायण उवाच ॥॥ शृणु नारद वक्ष्यामि श्रीकृष्णचरितं पुनः ॥ गोपीनां वस्त्रहरणं वरदानं मनीषितम् | १ ॥ हेमंते प्रथमे मासि गोपिकाः काममोहिताः ॥ कृत्वा हविष्यं भक्त्या च यावन्मासं सुसंयुताः ॥ २ ॥ नात्र सूर्यसुतातीरे पार्वतीं वालुकामयीम् ॥ कृत्वाऽऽवाङ् च मंत्रेण पूजां कुर्वति नित्यशः ॥ ३ ॥ चंदनागुरुकस्तूरीकुंकुमैश्च मनोहरेः ॥ नानाप्रकार पुष्पैश्च माल्यैर्बहुविधैरपि ॥ ४ ॥ धूपैर्दीपिघ नेवेधैर्वरैर्नानाफलैर्मुने ॥ मणिमुक्ताप्रवालैश्च वावैर्नानाविधैरपि ॥ ९ ॥ हे देविझ ८४ ॥ ॥ जगतां मातः सृष्टिस्थित्यंतकारिणि ॥ नंदगोपसुतं कांतमस्मभ्यं देहि मुन्नते ॥ ६ ॥ मंत्रेणानेन देवेशीं परिहारं विधाय च । 3ततः कृत्वा तु संकल्पं पूजयन् मूलमंत्रतः ॥ ७ ॥ मंत्रस्तु सामवेदोक्तोऽयातयामः सबीजकः ॥ ॐ श्रीदुर्गायै सर्वविमविनांशिन्यै