पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिजातप्रसूनानां मालाजालैर्विराजितम् । ६९ + सद्रत्नसारनिर्माणं किरीटोज्ज्वलशेखरम् । विनोदमुरलीन्यस्तहस्तं पूज्यं सुरा ] सुरैः ॥ ६० ॥ ध्यानासाध्यं दुराराध्यं ब्रह्मादीनां च वंदितम् । कारणं कारणानां यस्तमीश्वरमहं भजे ॥ ६१॥ ध्यात्वानेन तमूवा ह्य चोपहाराणि षोडश ॥ दत्त्वा संपूजयेद्भक्त्या मंत्रैरेभिश्च नारद ।। ६२ ॥ आसनं स्वर्णनिर्माणं रत्नसारपरिच्छदम् ॥ नानाचित्र विचित्राढ्यं गृह्यतां परमेश्वर ॥ ६३ ॥ वह्निप्रक्षालितं वस्त्रं निर्मितं विश्वकर्मणा । मूल्यानिर्वचनीयं च गृह्यतां राधिकापते ।। | ६४ ॥ पादप्रक्षालनादं च सुवर्णपात्रसंस्थितम् ॥ सुवासितं शीतलं च गृह्यतां करुणानिधे ॥ ६६ ॥ इदमध्यें पवित्रं च शंख अतोयसमन्वितम् ॥ पुष्पदूर्वोचंदनाक्तं गृह्यकं भक्तवत्सल ॥ ६६ ॥ सुवासितं कुपुष्पं चंदनागुरुसंयुतम् । सद्यस्ते प्रीतिजनकंॐ गृह्यतां सर्वकारण ॥ ६७॥ चंदनागुरुकस्तूरीकुंकुमोशीरमुत्तमम् ॥ सर्वेप्सितमिदं कृष्ण गृह्यतामनुलेपनम् ॥ ६८॥ रसो वृक्षविशेखें कुषस्य नानाद्रव्यसमन्वितः ॥ सुगंघियुक्तः सुखदो धूपोऽयं प्रतिगृह्यताम् ॥ ६९॥ दिवानिशं सुप्रदीप्तो रत्नसारविनिर्मितः ॥ पुनर्वा | |तनाशबीजं दीपोयं प्रतिगृह्यताम् ॥ ७० ॥ नानाविधानि द्रव्याणि स्वादूनि सुरभीणि च ॥ चोष्यादीनि पवित्राणि स्वात्माराम |प्रगृह्यताम् ॥ ७१ ॥ सवित्रीग्रंथिसंयुक्तं स्वर्णतंतुविनिर्मितम् । गृह्यतां देवदेवेश रचितं चारुकारुणा ॥७२॥ अर मूल्यरत्नंरचितं सर्वा चैं

  1. वयवंभूषणम् । त्विषा जाज्वल्यमानं च गृह्यतां नंदनंदन ॥ ७३ ॥ प्रधानो वर्णनीयश्च सर्वमंगलकर्मणि ॥ प्रगृह्यतां दीनबंधो गंधोये ।

|मंगलप्रदः॥ ७४ ॥ धात्रीश्रीफलपन्नोत्थं विष्णुतैलं मनोहरम् ॥ वांछितं सर्वलोकानां भगवन्प्रतिगृह्यताम् ॥ ७६॥ वाञ्छनीयं च सर्वेषां छे ॐ कर्नूरादिसुवासितम्॥ मया निवेदितं नाथ तांबूलंप्रतिगृह्यताम्॥७६॥ सर्वेषां प्रीतिजनकंसुमिष्टं मधुरं मधु ॥ सद्रत्नसारपात्रस्थं गोपी कुछ ॐ|कान्त प्रगृह्यताम् ॥ ७७ ॥ निर्मलं जाह्नवीतोयं सुपवित्रं सुवासितम् । पुनराचमनीयं च गृह्यतां मधुसूदन ॥ ७८ ॥ इति षोडशो छ। ॐ|पचारान्दत्त्वा भक्तो मुह्यन्वितः ॥ मंत्रेणानेन पुष्पाणि माल्यं दत्त्वा, प्रयत्नतः ॥ ७९ ॥ नानापुष्पैश्च ग्रथितं कर्तुना. ||| आमक्रं शैवषाणैषि मर्ये च तां शुभो ॥ ८० ॥ इति पुष्पांजलिं दद्यान्मूलमंत्रेण च व्रती । कुर्यात्तुस्तद्वनं प्राप्य