पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • २ = : ४

ई. कस्ता भिक्षुणवचारणाशमेव तु कुर्वंति दिण वेतराः ॥ न कृष्णार्लघने दोषस्ते वैख नेदं hि| ८२ ॥ शयनीबोधिनीमध्ये यां कृष्णेकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कृदाचन ॥ ३९॥ इत्येवं कथितो हृन्निर्णयोयं | अत: |ऊ| श्रुतौ श्रुतः। व्रतस्यास्य विधानं च निबोध कृथयामि ते ॥३० ॥ कृत्वा हविष्यं पूर्वाहे न च भुक्ते पुनर्जलम् ॥ एकाकी कुशm|ङ| य्यायां नक्तं शयनमाचरेव ॥ ४१॥। त्रात्रे मुहूर्ते चोत्थाय प्रातः कृत्यं विधाय च॥ नित्यकृत्यं विधायाथ ततः स्रानं समाचरेत् ॥ ॥ ४२॥ व्रतोपवासं संकल्प्य श्रीकृष्णप्रीतिपूर्वकम् ॥ कृत्वा संध्यां तर्पणं च विधायाह्निकमाचरेत्॥ ४३ ॥ नित्यपूजां दिने कृत्वा डुछबद्धव्यं समाहरेत् ॥ कृत्वा षोडशोपचारं प्रदृष्टं विधिबोधितम् ॥ ४८ ॥ आसनं वसनं पाद्यमध्यं पुष्पानुलेपनम् ॥ धूपं दीपं च|ः निर्वेवं यज्ञसूत्रं च भूषणम् ॥ ३६॥ गंधं स्नानीयतांबूले मधुपर्क पुनर्जलम् ॥ एतान्याहृत्य दिवसे व्रतं नक्तं समाचरेत् ॥ १६॥ उप झ|विश्यासने पूतो भूत्वा धौतेयवाससी। आचम्य श्रीहरिं नत्वा स्वस्तिवाचनमाचरेत् ॥ ८७ ॥ आरोप्य मंगलघटं धान्याधारे आवृणे ॥ फलशाखाचंदनातं वेदोक्तं मुनिभिर्मुदा ॥ ८॥ देवपदकं समावाह्य पृथग्धान्यैः समाचरेत् ॥ पूजां पंचोपचारैम प्रकृ→ में ४विचक्षणः ॥ ४९ ॥ गणेश्वरं दिनकरं वह्नि विष्णु शिवं शिवाम्॥ संपूज्यैतान्प्रणम्याथ व्रतं कुर्यादरिं स्मरन् ॥ ९०॥ नाराध्य देऊ वषट्कं च यदि कर्म समाचरेत् ॥ नित्यं नैमित्तिकं चापि तत्सर्वं निष्फलं भवेत् ॥ ६१॥ इत्येवं कथितं सर्वं व्रतांगभूतमेव च ॥फै। कण्वशाखोकटिं च व्रतं शृणु महामुने॥ ६२॥ सामवेदोक्तध्यानेन ध्यात्वा कृष्णं परात्परम् ॥ पुष्पं च शिरसि न्यस्य पुनर्याने समाचरेत् ॥ ६३॥ ध्यानं पूर्ण निगूढं च सर्वेषामपि वांछितम् ॥ न प्रकाश्यमभक्ताय भक्तप्राणाधिकं परम् ॥ ९४ ॥ नवीननीरदो/* पदच्छयामसुन्दरविग्रहम् ॥ शरत्पार्वणचर्नियास्यमनुत्तमम् ॥९५॥ शरत्सुयद्याब्जानां प्रभाम्बूनदाबूनम् । स्वांगसौं|ङ्क ॥ ८ः शोभाभी रत्नभूषणभुषितम्॥६६ ॥ गोपीलोचनकोणेश्य प्रसन्नेरतिसूचकैः ॥ शश्वन्निरीक्ष्यमाणं तत्प्राणेरिख विनिर्मितम् ॥५७॥ झ|# रासमंडलमध्यस्थं रासोछाससमुत्सुकम् ॥ राधावक्रशरचंद्रसुधापानचकोरकम् । ९८॥ कौस्तुभेन मणद्वेण वक्षःस्थलसमुज्वलम्।