यथा ॥ १९ वर्षाण यथा त्वं च ब्रह्मर्षीणां यथा भृगुः ॥ नृपाणां च यथा रामः सिदानां कपिलो यथा ॥ १६ ॥ यथा.सनत्कु
|माश्च योगिनां ज्ञानिनां वरः ॥ ऐरावतो गजेंद्णां पशूनां शरभो यथा ॥ १७॥ यथा हिमाद्रिः शेलनां मणीन् कौस्तुभो
झयथा
ऊसुमाली ॥ सरस्वती
रक्षसां यथा
नदीनां
॥ १९च ॥ यथा
यथा पुण्यस्वरूपिणी
श्रेष्ठा च नारीणां ॥ १८
शतरूपा
॥ गंधर्वाणां
वरा परा चित्ररथो
॥ मनूनां यथा च यथा श्रेष्ठभ
श्रेष्ठः नारदृ
स्वयं स्वायंभुवो
॥ यथा मनुः कुबेरो ॥ यक्षाणां
२० ॥४
सुंदरीणां यथा रम्भा यथा माया च मायिनाम् ॥ एकादशीव्रतमिदं व्रतानां च वरं तथा ॥ २१ ॥ कर्तव्यं च चतुर्णा च वर्णानां नित्य
छ|मेव च ॥ यतीनां वैष्णवानां च ब्राह्मणानां विशेषतः ॥ २२॥ सत्यं सर्वाणि पापानि ब्रह्महत्यादिकानि च । संत्येवौदनमाश्रित्यञ्च
ॐ|श्रीकृष्णत्रतवासरे ॥ २३ ॥ भुक्त्वैतानि च पापानि यो भुक्ते तत्र मंदधीः॥ इहातिपातकी सोपि यात्यंते नरकं ध्रुवम् ॥ २४ ॥४
|एकादशीप्रमाणानि युगूसँख्याकृतानि च ॥ कुंभीपाके महाघोरे स्थित्वा चांडालतां व्रजेव ॥ २६ ॥ गलितव्याधियुक्तश्च ततः सप्तसुङ
जन्मख । पोन्मुक्तो भूवेत्पापादित्याह कमलोद्भवः ॥२६॥ इत्येवं कथितं ब्रह्मन् दोषस्तत्र भोजने ॥ द्वादशीलंघने दोषो मयोक्तश्च
|श्चतुः पुरा ॥२७दशमीलंघने दोषं निबोध कथयामि ते । पुरा श्रुतो धर्मवक्रमेदसारोतोपि च ॥ २८॥ दशमीं यः कलामात्र/।
छ|सूढज्ञानेन लंघयेव । याति श्रीस्तद्वदातृणं शापं दत्वा तु दारुणम् ॥ २९ ॥ इह तदंशहानिश्च यशोहानिर्भवेद्भवम्. ॥ अंते मन्वंछु
तरशतमंधकूपे वसेडिज ॥ ३० ॥ . दशम्येकादशी वापि द्वादशी यत्र वासरे । तत्र भुक्त्वा परदिने उपोष्य व्रतमाचरेत् ॥ ३१॥ द्वाद
चै|श्य च व्रतं कृत्वा त्रयोदश्यां च पारणम् ॥ द्वादशीलंघने दोषो व्रतिनां तन्न विद्यते ॥३२॥ संपूर्णकाशी यत्र प्रभाते किंचिदेव सा ॥
तत्रोपोष्या द्वितीया च परा चेद्यदि वर्धते ॥ ३३ ॥ षष्टिदंडात्मिका यत्र प्रभाते च तिथित्रयम् ॥ कुर्वंति गृहिणः पूर्वं वैव यत्यादयङ
स्तथा ॥ ३४ ॥ परत्रानशनं कृत्वा नित्यकृत्यं समाचरेव ॥ व्रते जागरणं सर्वं पूर्वत्रैवाचरेदुधः ॥ ३६॥तत्पूर्वदिवसे नित्यं व्रतं कृत्वा/3
ॐ|परेनि ॥ एकादश्यां व्यतीतायां पारणं तु समाचरेव ॥ ३६ ॥ वेष्णवानां यतीनां च विधवानां तथैव च ॥ सर्वाः समा उपोष्या
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१८३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
