पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुदर्शनं विप्रो डुङ्गव अयविद् द्विजः पम्पातं ददर्श उवछदमिलोिपमम्॥ ९९ ॥ ब्रह्मांडक्रमणं कृत्वा निर्विण्णोऽति भयाकुलः । तं च मत्वा जगन्नाथं ऋणं शरणं ययौ ॥ ६६ ॥ वादित्राहीत्येवमुका विवेश ब्रह्मणः सभाम् ॥ डत्थायबल विगेंदं पप्रच्छ कुरालं मुने ॥ ६७ ॥ सर्व स कथयामास वृत्तांतं मूलतो विधिम् ॥ श्रुत्वा ब्रह्म निशश्वासं तमुवाच भया कुलः ॥ ६८ ॥ ॥ ब्रह्मोवाच ॥ ॥ हरिदासं वत्स शप्सुं गतोसि कस्य तेजसा ॥ रक्षिता यस्य भगवांस्तं को हंता अग् श्रये ॥ ९९ ॥ क्षुद्राणं महतां चैव भक्तानां रक्षणाय च ॥ ररक्ष संततं चक्रे श्रीडरिर्भक्तवत्सलः ॥ ६० ॥ यो मूढो वैष्णवं वेष्टि विष्णुमाणसमं द्विज । तस्य संहारकर्तारं संहर्तुमीश्वरो हरिः ॥ ६३ ॥ शीघ्र स्थानांतरं गच्छ वत्स त्रणं न वाधुना । अन्यथाछं त्वां मया सार्धे हनिष्यति सुदर्शनम् ॥ ६२॥ किं ब्रह्मलोकं ब्रह्मांडं दग्धं शक्तं कृणेन यत् ॥ तेजसा विष्णुतुल्यं यत्केनान्येन निवार्यते ॥ ६३ ॥ ब्रह्मणो वचनं श्रुत्वा ततो दुद्राव ब्राह्मणः। त्रस्तो जगाम कैलासं शंकरं शरणं भिया ॥ ६६ ॥ मू नेत्युवाचू शंकरं भिया। न हि पप्रच्छ कुशलं सर्वज्ञ ब्राह्मणं शिवः ॥ ६६ ॥ उवाच दीनदीनेशः संइ जुगतां क्षणावर्छ स्थिरो भव द्विजश्रेष्ठ मदीयं वचनं श्रुणु ॥ ६६ ॥ ॥ शंकर उवाच ॥ ॥ पत्रस्त्वं जगतां धातुरश्च तनयो मुने ॥ वेदज्ञातासि सर्वज्ञ सूखीतुल्यं तु कर्म ते ॥ ६७ ॥ वेदेषु च पुराणेषु सेतिहासेषु सर्वतः । निरूपितो यः सर्वशस्तं न जानासि मूढवत् ॥ ६८ ॥४ अहं ब्रह्म च इंद्य आदित्या वसवस्तथा ॥ धकेंद्रौ च सुराः सर्वे मुनींद्र मनवस्तथा ॥ ६९॥ आविधृतास्तिरोभूता यस्य भूभंग |ऊ|॥२॥ नियुज्य चुकं इवयं स्वात्मतुल्यं च तेजस् । तथापि न प्रतीतिश्च स्वयं गच्छतूि रक्षितुम् ॥ ७३ ॥ स्वकीयगुणछ नाम्नां च दः " भवसंगै अन्य संततं बरिः॥ ७e " ता णाधिा शचन्न निकोपि ततोधिकः ।ङ|