पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अणु पश्यामि ललितां सुनिमानसमोहिनीम् ॥ शरन्मध्याह्नपद्मानां प्रभामोचनलोचनाम् ॥ ९९॥ शरत्पार्वणचन्द्रस्यं प्रसन्नं च प्रदर्शय । सा च तद्वचनं श्रुत्वा तमुवाच स्मरातुरा ॥६॥ वृश्चतं कामबाणेन मानसंक्षयकामिनी॥ तिलोत्तमोवाच ॥ पतिस्त्व सहशो नाथ कामिनीनां मनीषितः ॥ ६७॥ बलिपुत्रोसि धर्मिष्ठो रूपवान्पुणवान्युवा ॥ श्रृंगारनिपुणः कांतः कामशास्त्रविशा रद्रः ॥९८ सदा मनोज्ञः क्षीणं त्वं सुवेषश्च स्वभावतः । मुवेषं सुंदरं शतं कांतं दांतमरोगिणम् । ६९॥ गारजं गुणशं वां युवानं च जीवनं वृथा॥ चंद्राश्लेषं न जानंति यास्ता मूढाः प्रकीर्तिताः । ता एव मातृगर्भस्था न प्राज्ञाः पौरुषे रसैः ॥ ६३ ॥ स्वर्वच छै। मानस ॥ अथ तस्य रतिदिनं तेनं तिलोत्तमावचः श्रुत्वा जहास् बलिनंदनः॥ मुकामश्च सपुलूकस्तासूवाच रूस्थले ॥ ६७ ॥ साहसूिकझ |निमित्तेन प्रयत्नतः ॥ सर्वरूपगुणाधारा विधिना च कृता पुरा ॥ ६९ ॥ सर्वं जानासि सर्वज्ञ विज्ञा सुरतकर्मणि । हर्षेण श्रोतुमि च्यामि वद् वो मानसं वचः ॥ ७० ॥ अतिप्रियध को खा च कः खभावो वरानने । अवश्यं गोपनीयं च श्रोतुमिच्छामि सुंदर स्य सा विलोमा । सुखमाच्छादनं चक्रे विलोक्य वक्रचक्षुषा ॥ ७३ ॥ सत्यं सारमंतरस्थमव्यक्तमतिगोपनम् ॥ उवाच मान