पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरातनम् ॥ ३३ ॥ कृतं दृशं दिनंत्येव सोपायेनावलीलया । रतिलं नूतनं प्राप्य विषतुल्यं पुरातनम् ॥ ३४ ॥ पृथिव्यां संग ४ यानि पापानि पुंश्लीष्वेव भारते । तिष्ठंति ताभ्यो न पराः पापिष्ठाः संति केचन ॥ ३६॥ पुटुंचलीपरिपक्कानं सर्वपातकनि अ• २३ श्चितम् ॥झे कर्मणि पैत्र्ये च न देयं च तथा जलम् ॥ ३६॥ अन्नं विष्ठा जलं मूत्रं पुंश्चलीनां च निश्चितम् । दूत्वा षि तृभ्यो देवेभ्यो भुक्त्वा च नरकं व्रजेव ॥ ३७ ॥ शतवर्षे कालसूत्रे पचत्येव मुदारुणे। घोरांधकारे कृमयस्तं दर्शति विषानिशम् ॥ ३८ ॥ पुंश्चल्यन्नं च यो भुक्ते दैवाद्यदि नराधमः ॥ सप्तजन्मकृतं पुण्यं तस्य नश्यति निश्चितम् ॥ ३९ ॥ आयुःश्रीयशसां |इनिरिह लोके परत्र च ॥ तस्माद्यत्नाद्रक्षणीयं पाकपात्रं कळवकम्॥ ६० ॥ पुंश्चलीदर्शने पुण्यं यात्रासिद्धिर्भवेद्भवम् ॥ स्पर्शने । च महापापं तीर्थस्रानाद्विशुध्यति ॥ ४१॥ श्नानं दानं व्रतं चैव जपश्च देवपूजनम् ॥ निष्फलं पुंश्चलीनां च भारते जीवनं वृथा ॥ बलेः सुतः ॥ कामातुरः प्रमत्तश्च जगाम कुलटांतिकम् ॥ ८४ ॥ उवाच कुटिलापांगीं पीनश्रोणिपयोधराम् ॥ श्रीडया वाससा वक्र कुर्वत सुदा ॥ ३६ ॥॥ साहसिक उवाच ॥ सुझ्पुण्यवंतं मनोहरम् ॥ ४६॥ कल्पतेि तपसा पूतं भोक्तुं त्वामेव सुंदरि ॥यं तं यासियाहि सा त्वं भृत्यं मां कर्तुमर्हसि ॥ ३७ वीणीहि रतिपुण्येन म भृत्यं रतिलोलुपम् । श्रृंगारलोलुपा विनिर्मितः निरूपितं यत्तंनेव वार्यते केन तत्प्रिये॥ ४९ ॥ वाक्यं पीयूषसदृशं सस्मितं वद सुंदरि ॥ शीतं भुजलताषा वने कुछ निर्जने ॥६०॥ आसनं देहि कल्याणि स्वोढं कनकसन्निभम् । स्तनमंडलकुंभं च पात्रयोग्यं प्रदर्शय ॥९३॥ तीक्ष्णात्रेण जर्जरं कुरु भामिनि ॥ कामसऍक्षतं पादस्पर्शनेनारुजं कुरु॥२॥अधरोषावृतं स्वादु देहि मे क्षुधिताय च ॥ पक्कदाडि छु ॥ ७३ ॥